________________
कुरल काव्य
परिच्छेदः 900
सभ्यता
निर्व्याजचेतसा नित्यं स्वागताय समुद्यताः । अपूर्वेषु प्रियालापा भवन्ति प्रियदर्शनाः 11911
ज्ञानमूना: सुसंस्कारा हृदये च दयालुता । चेद् गुणद्वयसम्बन्धाद् हर्षबुद्धिः प्रजायते ||२||
आकृती सति साम्येऽपि न साम्यं मन्यते बुधः । आचारैश्च विचारैश्च साम्यं वै हर्षदायकम् 11३॥
सन्नीत्या धर्मबुद्धया च लोकानुपकरोति यः । स्तुवन्ति सुजनास्तस्य प्रकृतिं पुण्यरूपिणीम् ।। ४ । । उक्त हास्येऽपि दुर्वाक्यं जनानामस्त्यरुन्तुदम् । दुर्व्याहृतं न कर्तव्यं भद्वैस्तस्माद् रिपावपि ||५||
सार्वाः सद्गुणसम्पन्ना आर्याः सन्ति महीतले । दयादाक्षिण्यसम्पूर्ण तेनेदं वर्तते जगत् ||६||
आचारात्पतितो नैव शिक्षितोऽपि शुभावहः । सुव्रश्चनो यथा नैव रणे दण्डाद् वृहत्तरः ||७||
अनम्रता नरस्यायैः सदा सर्वत्र गर्हिता । अन्यायिनि विपक्षे वा प्रयुक्ताऽपि न शोभते ॥ ८ ॥
स्मितं न जायते यस्य विस्तृते धरणीतले ।' तस्याभाग्यवतो नूनं दिनेऽपि निविद्धं तमः ||६||
कुपात्रे निहितं क्षीरं यथैवास्ति निरर्थकम् । वैफल्यं हि तथा याति वित्तं दुर्जनसनि 119011
100