________________
--
कुबल काव्य परपरिच्छेदः १४
महत्त्वम् उच्चकार्यचिकीर्षेव महत्त्वं परिभाष्यते । विना तेन भवत्येषा क्षुमान प्रधारिणी ।।१।।
जन्मना सदृशाः सर्वे मानवाः सन्ति भूतले ।
कीर्ती किन्तु महान् भेदस्तेषां कार्यप्रभेदतः ।।२।। कुलीनोऽपि कदाचारात् कुलीनी नैव जायते । निम्नजोऽपि सदाचारान् न निम्नः प्रतिभासते ।।३।।
निर्व्याजया बहिर्वृत्या विशुद्ध्या चात्मनः सदा ।
महत्त्वं रक्ष्यते पुसा यथाशीलं कुलस्त्रिया ।।४।। साधनानां प्रयोक्तारो मल्लान्तो हि निसर्गतः । भवन्त्यशक्यकार्याणां स्रष्टारोऽपि स्वकौशलात् 11५।।
लधूनां स्वल्पबुद्धीनां सर्ग एव तथाविधः ।
यत् प्रतिष्ठा न फूज्यानां न चेच्छा तत्कृपाप्तये ।।६।। सम्पत्तिः प्राप्यते काचिद् यदि क्षुट्रैः सुदैवतः । मानप्रदर्शनं तेषां निस्सीम जायते ततः ।।७।।
नीचैर्वृत्तिर्महतायां परं नैव प्रदर्शनम् ।
भवतीति सुविख्यातं क्षुद्रता विश्वघोषिका ।।८।। महतां लघुभिः सार्धं व्यवहारो दयान्वितः । स्निग्धश्च जायते किन्तु क्षुद्रो मूर्त इव स्मयः ।।६11
उदात्ताः परदोषाणां निसर्गादुपगृहकाः ।। अनुदात्ताश्च विद्यन्ते परच्छिद्रगवेषकाः ।।१०।।
98