________________
, कुपस्प काञ्च
-
परिच्छेदः ९७
प्रतिष्ठा आत्मनः पतनं यस्मात् तस्माद् भवतु दूरगः । अपि चेन्याणरक्षागै तम्यानमारकी स्थितिः ।।
कामयन्ते निजां कीर्ति जीवनोपरमेऽपि ये ।
अपि प्रभाववृद्ध्यर्थमयोग्यं कुर्वते न ते ।।२।। समृद्धौ कुरु हे भव्य विनयश्रीसुवर्षणम् । क्षीणस्थितौ तु सम्माने दृष्टिमान् भव सर्वदा ।।३।।
कुकृत्यैर्दूषिता येन स्वप्रतिष्ठा महीतले ।
स मनुष्यस्तथा भाति कर्तिता अलका यथा ।।४।। गुंजातुल्यमपि स्वल्पं कुर्याच्चेत् किल्विषं नरः । क्षुद्रो भवति भूत्वापि प्रभावे गिरिसन्निभः ।।५।।
न यशो वर्द्धते यस्मान् नापि स्वर्गश्च लभ्यते ।
घृणाकर्तुः कथं तस्य भवत्या जीवितुमिच्छसि ।।६।। । घृणाकर्तुः पदर्शादिदमेव वरं ध्रुवम् । यद्भाग्ये लिखितं भोक्तुं सज्जः स्यान् निर्विकल्पकः 1७।।
अनर्घ वस्तु किं कायो यन्मोहान् मोहिता जनाः ।
रक्षन्ति तं महायत्नैर्विक्रीयापि स्वगौरवम् ।।८।। आत्मानं हन्ति केशेषु कान्तारे चमरी यथा ।। स्वाभिमानी तथा हन्ति मानार्थ स्वस्य जीवितम् ।।६।।
हते माने पुनर्लोके यो न जीवितुमिच्छति । लोकास्तस्य यशोवेदी क्षिपन्ति कुसुमांजलिम् ।।१०।।