________________
। कुरत कालमा : परित्लेट: १६
कुलीनता निसर्गादभिजातानां भवतो द्वौ हि सद्गुणौ । हृद्या लज्जास्ति तत्रैको द्वितीयश्च यथार्थता ।।१।।
सदाचारात् सुलज्जायाः सत्यस्नेहाच्च सर्वदा ।
नैवस्खलन्ति सदश्याः ख्यातमेवेति भूतले ।।२।। कुलीनो हि भवत्येव चतुर्भिः सद्गुणैर्युतः । हृष्टास्यो मधुरालापी गर्वशून्य उदारधीः ।।३।।
कोटिसंख्यकमुद्राणां लाभोऽपि किल चेदरम् ।
तथापि नो निजं नाम दूषयन्ति सुवंशजाः ।।४।। पुरातनमहावंशजातान् पश्यन्तु भो जनाः । न त्यजन्ति गतैश्वर्या अपि ये स्वामुदारताम् ।।५।।
प्रतिष्टितं कुलाचार रक्षितुं ये समुद्यताः ।
ते कुकृत्यं न कुर्वन्ति भवन्ति न च मायिनः ।।६।। शुद्धान्वये प्रसूतस्य दोषः सर्वैः समीक्ष्यते ।। चन्द्रबिम्बे यथा लग्नः कलंक: कैर्न दृश्यते ।।७।।
विशुद्धकुलजातोऽपि भाषते गहितं यदि ।
आशंका तर्हि कुर्वन्ति लोकास्तजननेऽपि च ।।६।। || आख्याति भूमिमाहात्म्यं यथा वृधः फलश्रिया । वाणी वक्ति तथा लोके मनुष्यस्य कुलस्थितिम् ।।६।।
सलज्जो भव चेदिच्छा साधुत्वे सद्गुणेषु च । औचित्येन समं ब्रूहि चेदिच्छा वंशगौरवे ॥१०।।
(96