SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः १५ औषधम् वातपित्तकफाः काये गुणाः प्रोक्ता महर्षिभिः । न्यूनाधिका यदा सन्ति तदा ते रोगकारकाः ||१|| भुक्ताने जीर्णतां याते यदि भुंजीत मानवः । आवश्यकं कथं तस्य भवेद् भैषज्यसेवनम् ||२|| शान्त्या सदैव भोक्तव्यं भुक्त्वा च परिपाचयेत् । पाकान्ते च पुनर्भुक्तिः प्रक्रमश्चिरजीविनः ||३|| भुक्तं यावत्र जीर्ण चेतु तावद् विरम भोजनात् । परिपाके पुनर्जाते भोक्तव्यं सात्म्यमात्मनः || ४ || पथ्यान् रुचिकरान् वृष्यान् यो भुड्. क्ते मोदसंभृतः । दुष्टा देहव्यथा तस्य कदाचिन्नैव जायते ||५|| यथा मृगयते स्वास्थ्यं रिक्तोदरसुभोजिनम् । तथा मार्गयते व्याधिर्मात्राधिक्येन खादकम् || ६ || जठराग्निमनादृत्य यो भुङ्क्ते रसलोलुपः । असंख्यैर्विविधै रोगैर्ग्रस्यते स सदा कुधीः ॥ ७ ॥ ॥ रोगो विचार्यतां पूर्वमुत्पत्तिं तदनन्तरम् । निदानंच समीक्ष्ययैव पश्चात् कुर्यात् प्रतिक्रियाम् ॥८॥ को रोगः कीदृशो रोगी कः कालो वर्ततेऽधुना । इति सर्वं समीक्ष्यैव विदध्याद् भेषजं भिषक् ।।६।। भिषग् भैषज्यविक्रेता भेषजं रोगपीडितः । चत्वारः सन्ति साफल्ये चिकित्सायाः सुहेतवः ॥ १०॥ । 95
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy