SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ - कुलर काव्य । परिच्छेद 3 सुरापानत्यागः मद्यपाने रतिर्यस्य नास्ति तस्माद् रिपोर्भयम् । अर्जितं गौरवं तस्य तत एव विनश्यति ।।१।। सुरापानं न कर्तव्यं केनापि हितमिच्छता । पिपासा यदि केषांचित् कर्तव्यं चेदनार्यता ।।२।। प्रमत्तवदनं वीक्ष: पासव जुगनमः । का कथा तर्हि भद्राणां दृष्टवा तम्य मुखाकृतिम् ।।३।। सुरापानकदभ्यासो यस्य पुंसः कुसंगतः । पराड्.मुखी ततो याति सुलज्जा मत्तकाशिनी ।।४।। अतिलोकमिदं मौयं सौभाग्यध्वंसकारणम् । मूल्यं दत्त्वा यदादत्ते संमोहस्मृतिशून्यते ।।५।। . ... विषं पिवन्ति ते नित्यं मदिरापरनामकम् । महानिद्राभिभूतास्ते सन्त्येव मृतसन्निभाः ।।६।। सुगृढापि सुरापीता जनयत्येव विधमान् । तेभ्योऽधिगम्य शौण्डत्वं ग्लायन्ति पार्श्ववर्तिनः ।।७।। हालापलापं मा कुर्या मद्यपानरतोऽपि सन् । एवं कृते यतोऽलीकपापमन्यच्च योज्यते ।।८।। प्रमत्तस्य हिताख्यानं केवलं कालयापनम् । उल्कालोको यथा मोघो जलमग्नगवेषणे ॥६॥ मत्तस्य कुगतिं शौण्डः संपश्यति मदात्यये । जातां तामेव स्वस्यापि कथं नानुमिनोति हा ।।१०।। 93
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy