SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाक्षिकावि-प्रतिक्रमणम् । rrrrrrrrrrrrrmmmmmmmmmmmmmmmmmmmmmmmmmmmms इच्छामि भंते संवच्छरियम्मि आलोचेउं, वारसहं मासाणं, चउवीसहं पक्खाणं, विहं छावहिसयदिवसाणं, तिण्इं छावहिसयराईणं अन्भंतराओ पंचविहो आयारो गाणायारो दंसणायारो तवायारो वीरियायारो चरित्तायारो चेदि। तत्थ णाणायारो, काले, विणए, उवहाणे, बहुमाणे, तहेव अणिण्हवणे, विजण-अत्थ-तदुभये चेदि णाणायारो अहविहो परिहाविदों, से' अक्खरहीणं वा, सरहीणं वा, पदहीणं वा, विजणहीणं वा, अत्थहीणं वा, गंथहीणं वा, थएसुवा, थुईसुवा, अत्थक्खाणेसु वा, अणियोगेसु वा, अणियोगद्दारेसु वा, अकाले सज्झाओ को वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, काले वा परिहाविदों, अच्छाकारिद, मिच्छा मेलिदं, आमेलिदं, वामेलिदं, अण्णहादिणं, अण्णहा पडिच्छिदं," आवासएसु परिहीणदाए, तस्स मिच्छा मे दुक्कडं ॥१॥ दसणायारो अहविहो, णिस्संकिय णिक्कंखिय णिन्विदिन्छिा अमूढदिही य, उवगृहण ठिदिकरणं वच्छल्ल पहावणा चेदि । अहविहो परिहाविदो, संकाए कंखाए विदिगिंछाए अण्णदिट्टीपसंसणदाए परपाखण्डपसंसणदाए अणायदणसेवणदाए अवच्छल्लदाए अप्पहावणदाए, तस्स मिच्छा मे दुक्कडं ॥२॥ १-परिहापितः-अविकलतयाननुष्ठितः । २-तत् ३-स्तवेषुअनेकतीर्थकरदेवगुणव्यावर्णनलक्षणेषु । ४- स्तुतिषु-एकतीर्थकरदेवगुणव्यावर्णनलक्षणासु । ५-नानुष्ठितः । ६- सहसाकृतं । ७-मिश्रितं । --अन्यावयवमवयवेन संयोज्य पठनं । E-विपर्यासितं । १०-अन्यथा कथितं । ११--अन्यथा प्रतिगृहीतं श्रतमित्यर्थः । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy