________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापेwwwwwmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmw~~~~~~~~~~~~~~
तवायारो वारसविहो, अब्भतरो छबिहो बाहिरो छबिहो चेदि तत्थ बाहिरो अणसणं आमोदरियं वित्तिपरिसंखा रसपरिच्चाओ सरीरपरिच्चाओ विवित्तसयणासणं चेदि । तत्थ अभतरो पायच्छित विणओ वेज्जावच्च सज्झाओ झाणं विउस्सग्गो चेदि । अब्भतरं बाहिरं वारसविहं तवोकम्म ण कदं णिमण्णेण, पडिक्कत, रास्स मिच्छा मे दुक्कडं ॥३॥
वीरियायारो पंचविहो परिहाविदो वरवीरियपरिकमेण जात्तमाणेग बलेण वीरिएण परिक्कमेण णिग्रहियं तवोकम्मं ण कम णिमण्णेण पडिक्कतं तस्स मिच्छा मे दुक्कडं ॥ ४ ॥
चरित्तायारो तेरसविहो परिहाविदो, पंचमहव्वयाणि, पंच समिदीओ, तिगुत्तीओ चेदि । तत्थ पढममहबदं पाणादिवादादो वेरमणं । से पुढविकाइया जीवा असंखेज्जासंखेजा, आउकाइया जीवा असंखेज्जासंखेजा, तेउकाझ्या जीवा असंखेज्जासंखेजा, वाउकाइया जीवा असंखेजासंखेज्जा, वणफ्फदिकाइया जीवा अणताणता, हरिया बीया अंकुरा छिण्णा भिण्णा, तस्स उदावणं परिदावणं विराहणं उवधादो कदो वा कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।
बेइंदिया जीवा असंखेज्जासंखेजा, कुक्खिकिमि -शंखखुल्लय-वराडय-अक्ख-रिह-गंडवाल-संबुक्क -सिप्पि-पुलविकाइया
१--निषण्णेन-परीषहादिभिः पीडितेन। २-प्रतिक्रान्तं ( किन्तु) परित्यक्तं । ३-कुक्षौ कृमयः कुक्षिकमयः संविपाकाः, उपलक्षणं चैतव्रणादिकृमीणाम् । ४--तुल्लकः।५-महान्तःकपर्दकाः । ६-बालकाःशरीरे समुद्भवास्तन्तुसमाना जीवविशेषाः । ७-लघुशंखाः। --जलूकाः ।
For Private And Personal Use Only