________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७
क्रिया-कलापे
अज्ञानाद्यदवीवृतं नियमिनोऽवर्तिष्यहं चान्यथा तस्मिन्नर्जितमस्यति प्रतिनवं चैनो निराकुर्वति । वृत्ते सप्ततयी निधि सुतपसामृद्धिं नयत्यद्भुतं तन्मिथ्या गुरु दुष्कृतं भवतु मे स्वं निंदतो निंदितम् ।। ९॥ संसारव्यसनाहतिप्रचलिता नित्योदयप्रार्थिनः प्रत्यासन्नविमुक्तयः सुमतयः शांतैनसः प्राणिनः । मोक्षस्यैव कृतं विशालमतुलं सोपानमुच्चस्तरामारोहन्तु चरित्रमुत्तममिदं जैनेन्द्रमोजस्विनः ॥ १० ॥
पालोचनाइच्छामि भंते ! अहमियम्मि आलोचेलं, अहण्हं दिवसाणं अहण्हं राईणं अब्भंतरादो पंचविहो आयारो णाणायारो दसणायारो तवायारो वीरियायारो चरित्तायारो चेदि ।
इच्छामि भंते ! पक्खियम्मि आलोचेउं, पण्णरसण्हं दिवसाणं पण्णरसण्हं राईणं अब्भतराओ पंचविहो आयारो णाणायारो दसणायारो तवायारो वीरियायारो चरित्तायारो चेदि ।
इच्छामि भंते ! चाउमासियम्मि आलोचेडे, चउण्डं मासाणं अण्हं पक्खाणं वीसुत्तरसयदिवसाणं वीसुत्तरसयराईणं अभंतराओ पंचविहो आयारो णाणायारो दंसणायारो तवायारो वीरियायारो चरित्तायारो चेदि ।
१-श्रीगौतमस्वामी मुनीनां दुःषमकाले दुष्परिणामादिभिः प्रतिदिनमुपार्जितस्य पंचाचारगोचरस्यातीचारस्य दिनगणनया विशुद्धयर्थमा. लोचनालक्षणमुपायमुपदर्शयन्नाह-प्रभाचन्द्रपंडिताः ।
For Private And Personal Use Only