SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar क्रिया-कलापे भूता भव्या भवंतः सकलजगति ये स्तूयमाना विशिष्टैस्तान्सर्वान्नौम्यनतान्निजिगमिषुररं तत्स्वरूपं त्रिसन्ध्यम् ॥ ९ ॥ (अञ्चलिका-) इच्छामि भंते ! सिद्धभत्ति-काउस्सग्गो को तस्सालोचेउं सम्मणाणसम्मदंसणसम्मचारित्तजुत्ताणं, अहविहकम्मविप्पमुकाणं, अहगुणसंपण्णाणं, उड्ढलोयमत्थयम्मि पइटियागं, तवसिद्धाणं णयसिद्धाणं, संजमसिद्धाणं, अतीताणागदवट्टमाणकालत्तयसिद्धाण, सम्वसिद्धाणं सया णिच्चकालं अंचेमि, वंदामि, पूजेमि, णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगईगमणं समाहिमरणं जिणगुणसंपत्ती होउ मज्झं । . सर्वातिचारविशुद्धयर्थं आलोचनाचारित्रभक्तिकायोत्सर्ग करोम्यहं (इत्युच्चार्य "णमो अरहंताणं" इत्यादि दंडकं पठित्वा कायमुत्सृज्य "थोरसामि” इत्यादि दण्डकमधोत्य “येनेन्द्रान्” इत्यादि चारित्रभक्ति सालोचनां पठेत्--) येनेन्द्रान्भुवनत्रयस्य विलसत्केयूरहारांगदान भास्वन्मौलिमणिप्रभाप्रविसरोत्तुंगोत्तमामानतान् । स्वेषां पादपयोरुहेषु मुनयश्चक्रुः प्रकामं सदा वन्दे पंचतयं तमद्य निगदनाचारमभ्यर्चितस् ॥ १॥ अर्थव्यंजनतद्वयाविकलताकालोपधाप्रश्रयाः स्वाचार्याधनपदवो बहुमतिश्चेत्यष्टधा व्याहृतम् । श्रीमज्ज्ञातिकुलेन्दुना भगवता तीर्थस्य कर्ताऽजसा ज्ञानाचारमहं त्रिधा प्रणिपताम्युद्धतये कर्मणाम् ।। २ ।। For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy