SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १० पाक्षिकादि-प्रतिक्रमणम् । Acharya Shri Kailassagarsuri Gyanmandir जानन्पश्यन्समस्तं सममनुपरतं सम्प्रतृप्यन्वितन्वन् धुन्वन्ध्वान्तं नितांतं निचितमनुसमं प्रीणयनीशभावम् । कुर्वन्सर्वप्रजानामपरमभिभवन् ज्योतिरात्मानमात्माआत्मन्येवात्मनासौ क्षणमुपजनयन्सत्स्वयम्भूः प्रवृत्तः ॥ ४ ॥ छिंदन शेषानशेषान्निगलबलकलींस्तैरनंतस्वभावैः सूक्ष्मत्वाग्यावगाहागुरुलघुकगुणैः क्षायिकैः शोभमानः । अन्यैश्वान्यव्यपोहप्रवण विषयसंप्राप्तिलब्धिप्रभावैरूर्ध्वव्रज्यस्वभावात्समयमुपगतो धाम्नि संतिष्ठतेग्ये ॥ ५ ॥ अन्याकाराप्तिहेतुर्न च भवति परो येन तेनाल्पहीनः प्रागात्मोपात्तदेद्दप्रतिकृतिरुचिराकार एव मूर्तः । क्षु तृष्णाश्वासकामज्वर मरणचरानिष्टयोगप्रमोहव्यापत्याद्युप्रदुःखप्रभवभवहतेः कोस्य सौख्यस्य माता ॥ ६ ॥ आत्मोपादानसिद्धं स्वयमतिशयवद्वीतबाधं विशालं वृद्धिहासव्यपेतं विषयविरहितं निष्प्रतिद्वन्द्वभावम् । अन्यद्रव्यानपेक्षं निरुपमममितं शाश्वतं सर्वकाल - मुत्कृष्टानन्तसारं परमसुखमतस्तस्य सिद्धस्य जातम् ॥ ७ ॥ नार्थः क्षुत्तृविनाशाद्विविधर सयुतैरन्नपानैरशुच्यानास्पृर्गन्धमाल्यैर्न हि मृदुशयनै ग्लानिनिद्राद्यभावात् । आतङ्कार्तेरभावे तदुपशमनसदेव जानर्थ तावद् दीपानर्थक्यवद्वा व्यपगततिमिरे दृश्यमाने समस्ते ॥ ८ ॥ तावसम्पत्समेता विविधनयतपः संयमज्ञानदृष्टिचर्यासिद्धाः समन्तात्प्रविततयशसो विश्वदेवाधिदेवाः । For Private And Personal Use Only wwwww S
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy