SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे समता सर्वभूतेषु संयमः शुभभावना । आतरौद्रपरित्यागस्तद्धि सामायिक मतम् ॥२॥ सर्वातिचारविशुद्धयर्थ पाक्षिकप्रतिक्रमणायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ भावपूजावन्दनास्तवसमेतं सिद्धमक्तिकायोत्सर्ग करोम्यहम् (णमो अरहताणं इत्यादिदंडक पठित्वा कायोत्सर्ग कृत्वा थोत्सामि इत्यादिकं विधाय सिद्धानुद्भूतकर्म इत्यादिसिद्धभक्तिं सांचलिका पठेत् ।) सिद्धिभकि:सिद्धानुध्दूतकर्मप्रकृतिसमुदयान्साधितात्मस्वभावान्वन्दे सिद्धिप्रसिद्धथै तदनुपमगुणप्रग्रहाकृष्टितुष्टः । सिद्धिः स्वात्मोपलब्धिः प्रगुणगुणगणोच्छादिदोषापहाराद्योग्योपादानयुक्त्या दृषद इह यथा हेमभावोपलब्धिः ॥१॥ नाभावः सिद्धिरिष्टा न निजगुणहतिस्तत्तपोभिर्न युक्तेरस्त्यात्मानादिवद्धः स्वकृतजफलभुक्तक्षयान्मोक्षमागी। ज्ञाता द्रष्टा स्वदेहप्रमितिरुपसमाहारविस्तारधर्मा ध्रौव्योत्पत्तिव्ययात्मा स्वगुणयुत्त इतो नान्यथा साध्यसिद्धिः।ार स त्वन्तर्बाह्यहेतुप्रभवविमलसदर्शनज्ञानचर्यासंपद्धतिप्रघातक्षतदुरिततया व्यञ्जिताचिन्त्यसारैः। कैवल्यज्ञानदृष्टिप्रवरसुखमहावीर्यसम्यक्त्वलब्धिज्योतिर्वातायनादिस्थिरपरमगुणैरतै समानः ॥३॥ चेति २-चातुरमासिकप्रतिक्रमणायां सांवत्सरिकप्रतिक्रमणार्या वचत्प्रतिक्रमणायां पठेत्। For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy