________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पाक्षिकदि श्रविक्रमणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
नमोऽस्तु आचार्यवन्दनायां प्रतिनिष्ठापना चार्यमक्तिकायोत्सर्ग
करोम्यहम् -
( जाप्य ह)
स्वपरमतविभावनापदुमतिभ्यः ।
श्रुतजल घिपारगेभ्यः सुचरिततपोनिधिभ्यो नमो गुरुभ्यो गुणगुरुभ्यः ॥ १ ॥ छत्तीसगुण समग्गे पंच विहाचारकरण संदरिसे । सिस्साणुग्गहकुसले धम्माइरिए सदा गंदे ॥ २॥ गुरुभत्तिसंजमेण य तरंति संसारसायरं घोरं । छिण्णंति अट्टकम्मं जम्मणमरणं ण पावेंति ॥ ३ ॥ ये नित्यं व्रतमंत्र होमनिरता ध्यानाग्निहोत्राकुलाः षट्कर्माभिरतास्तपोधनधनाः साधुक्रियाः साधवः । श्रीलप्रावरणा गुणप्रहरणाचन्द्रार्क जोधिका मोक्षद्वारकपाटपाटनभटाः प्रीणंतु मां साधवः ॥ ४ ॥ गुरवः पान्तु नो नित्यं ज्ञानदर्शननायकाः । चारित्रार्णवगंमीरा मोक्षमार्गोपदेशकाः ॥ ५ ॥
( ततः इष्टदेवतानमस्कारपूर्वकं "समता सर्वभूतेषु" इत्यादि पठित्वा गणी' शिष्यसधर्मगणयुक्तः “सिद्धानुद्धूतकर्म" इत्यादिक गुर्वी सिद्धभक्ति सचिलिक, "येनेद्रान्" इत्यादिकां च चारित्रभक्तिं बृहदालोचनासहिर्ता, अद्भट्टारकस्याप्रे कुर्यात् । सैषा सूरेः शिष्यसधर्मणां च साधारणी क्रिया । )
नमः श्रीवर्धमानाय निर्धूतकलिलात्मने । सालोकानां त्रिलोकानां यद्विद्या दर्पणायते ॥१॥
-
T
१ - सिद्धवृत्तस्तुती कुर्याद्गुर्वी चालोचनां गणी | देवस्थाने......
''|'
For Private And Personal Use Only