________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्रिया-कलापे
Acharya Shri Kailassagarsuri Gyanmandir
६
ये
ये लोकेऽष्टसह लक्षणधरा ज्ञेयार्णवान्तर्गता सम्यग्भवजालहेतुमथनाश्चन्द्रार्कतेजोधिकाः । ये साध्विन्द्रसुराप्सरोगणशतैर्गीतप्रणुत्या चिंतास्तान् देवान् वृषभादिवीरचरमान् भक्त्या नमस्याम्यहम् ॥२॥ नामेयं देवपूज्यं जिनवरमजितं सर्वलोकप्रदीपं सर्वज्ञं संभवाख्यं मुनिगणवृषभं नंदनं देवदेवं । कर्मारिघ्नं सुबुद्धिं वरकमलनिभं पद्मपुष्पामिगन्धं
क्षतिं दांत सुपार्श्व सकलशशिनिभं चन्द्रनामानमीडे ॥ ३ ॥ विख्यातं पुष्पदन्तं भवभयमथनं शीतलं लोकनाथं
www
श्रेयांसं शीलकोशं प्रवरनरगुरुं वासुपूज्यं सुपूज्यम् । मुक्तं दान्तेन्द्रियाश्वं विमलमृषिपतिं सिंहसैन्यं मुनीन्द्रं
धर्म सद्धर्मकेतुं शमदमनिलयं स्तौमि शान्ति शरण्यम् ॥४॥ कुन्युं सिद्धालयस्थं श्रमणपतिमरं त्यक्तभोगेषु चक्रं
मल्लिं विख्यातगोत्रं खचरगणनुतं सुव्रतं सौख्यरा शिम् । देवेन्द्रार्च्य नमीशं हरिकुलतिलकं नेमिचन्द्रं भवान्तं
पार्श्व नागेन्द्रवन्द्यं शरणमहमितो वर्धमानं च भक्त्या ॥ ५ ॥ अंचलिका
For Private And Personal Use Only
इच्छामि भंते ! चउवीसतित्थयरभत्तिकाउस्सग्गो कओ तस्सालोचेउं, पंचमहाकल्लाणसंपण्णाणं अहमहापाडिहेर सहियाणं चउतीसातिसयविसेससंजुत्ताणं वत्तीसदेविंदमणिम उडमत्थय महिदाणं वलदेव वासुदेवचक्कहर रिसिमुणिजह अणगारोवगूढाणं थुहसहस्सणिलयाणं उसहावीरपच्छिममंगलमहापुरिसाणं णिच्चकालं अंचेमिपूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ वोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ती होउ मज्झं ।