SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दवासकरात्रिकप्रतिक्रमणम् । mmmmmmmmmmmmmmmmmmmmm वदसमिदिदियरोधो लोचो आवासयमचेलमण्हाण । खिदिसयणमदंतवणं ठिदिभोयणमेयभत्तं च ॥१॥ एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता । एत्थ पमादकदादो अइचारादो णियत्तो हं ॥२॥ छेदोवडावणं होदु मज्झं। अथ सर्वातिचारविशुद्धचर्थ दैवसिकप्रतिक्रमणक्रियायां श्रीसिद्धभक्ति-प्रतिक्रमणभक्ति-निष्ठितकरणवीरभक्ति -चतुर्विशतितीर्थकरभक्तीः कृत्वा तद्धीनादिकदोषविशुद्धयर्थ आत्मपवित्रीकरणार्थ समाधिभक्तिकायोत्सर्ग करोम्यहम् (इति विज्ञाप्य) णमो अरहंताणं इत्यादि । (देडकं पाठस्वा कायात्सर्ग कुयात् )। थोस्सामीत्यादि (स्तवं पठेत्) अथेष्टप्रार्थनेत्यादि (पूर्वोक्तां समाधिमक्तिं पठेत्)। इति दैवसिकप्रतिक्रमणं रात्रिप्रतिक्रमणं वा समाप्तम् । १ अस्मादने पुस्तकान्तपाठो यथा- राम ॥७॥ सं०१७२४ वर्षे चैत्र वदि ११ तथौ गुरुवासरे सीलोरमामे बघेरवालज्ञाति गोत्र वागरिया साह भोजा तस्य भार्या वाई धानो तस्य पुत्र साह वेना तस्य भार्या गोमा तस्य पुत्र टोडर स चान्यै पण्डितबिहारीदासाय दत्तं ज्ञानाबरणाकर्मक्षयार्थ । प्रन्थान श्लोक संख्या........"लख्यतं जोसी पुष्कर तथा रघूनाथ, मंगलं लेखकपावकयोः । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy