SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Ach Acharya Shri Kailassagarsuri Gyanmandir देवासकरात्रिकप्रतिक्रमणम् । mmmmmmmmmmmmmmmmwwwwwwwwww~~~~~~ मूलुत्तरगुणेसु सव्वमईचारं सावजजोगं पडिविरदोमि असंखेजलोगअज्झवसाठाणाणि अप्पसत्थजोगसण्णाणिदियकसायगारवकिरियासु मणवयणकायकरणदुप्पणिहाणाणि परिचिंतियाणि किण्हपीलकाउलेस्साओ विकहापलिकुंचिएण उम्मगहस्सरदिअरदिसोयभयदुगंछवेयणविज्जमजमाइआणि अहरुद्दसंकिलेसपरिणामाणि परिणामदाणि अणिहुदकरचरणमणवयणकायकरणेण अक्खित्तबहुलपरायणेण अपडिपुण्णेण वासरक्खरावयपरिसंघायपडिवत्तिए वा अच्छाकारिदं मिच्छा मेलिदं आमेलिदं वा मेलिदं वा अण्णहादिण्णं अण्णहापडिच्छदं आवासएसु परिहीणदाए कदो वा कारिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुक्कडं । वदसमिदिदियरोधो लोचो आवासयमचेलमण्हाणं । खिदिसयणमदंतवणं ठिदिभोयणमेयमत्तं च ॥१॥ एदे खलमूल गुणा समणाणं जिणवरेहिं पण्णत्ता । एत्थ पमादकदादो अइचारादो णियत्तो है ॥२॥ छेदोवहावण होदु मज्झं। अथ सर्वातिचारविशुद्धयर्थ देवसिकप्रतिक्रमणक्रियायां कृतदोपनिराकरणार्य पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ भावपूजावंदनास्तवसमेतं चतुर्विंशतितीर्थकरभक्तिकायोत्सर्ग करोम्यहम् । (इति प्रातज्ञाप्य )। णमो अरहताणं इत्यादि ( दंडकं पठित्वो कायोत्सर्गकुर्यात् ) थोस्समीत्यादि (चतुर्विंशतिस्तवं पठेत) चउवीसं वित्थयरे उसहाइवीरपच्छिमे वंदे । सम्वे सगणगणहरे सिद्धे सिरसा णमंसामि ॥१॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy