________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
- वीरातीर्थमिदं प्रवृत्तमतुलं वीरस्य वीरं तपो
वीरे श्री-द्युति-कान्ति-कीर्ति-धृतयो हे वीर ! भद्रं त्वयि ॥२॥ ये वीरमादौ प्रणमन्ति नित्यं
ध्यानस्थिताः संयमयोगयुक्ताः। ते वीतशोका हि भवन्ति लोके
संसारदुर्ग विषम तरंति ॥ ३॥ व्रतसमुदयमूला संयमस्कन्धवन्धो
यमनियमपयोभिर्वर्धितः शीलशाखः। समितिकलिकमारो गुप्तिगुप्तप्रवालो
गुणकुसुमसुगन्धिः सत्तपश्चित्रपत्रः॥४॥ शिवसुखफलदायी यो दयाछाययोद्यः
शुभजनपथिकानां खेदनोदे समर्थः । दुरितरविजताएं प्रापयन्नन्तभावं
स भवविभवहान्यै नोऽस्तु चारित्रवृक्षः ॥५॥ चारित्रं सर्वजिनैश्चरितं प्रोक्तं च सर्वशिष्येभ्यः ।
प्रणमामि पंचमेदं पंचमचारित्रलाभाय ॥६॥ धर्मः सर्वसुखाकरो हितकरो धर्म बुधाश्चिन्वते
धर्मेणैव समाप्यते शिवसुख धर्माय तस्मै नमः। धर्मानास्त्यपरः सुहृद्भवभृतां धर्मस्य मूलं दया,
धर्मे चित्तमहं दधे प्रतिदिनं हे धर्म! मां पालय ॥७॥ धम्मो मंगलमुहिं अहिंसा संयमो तवो । देवा वि तस्स पणमति जस्स धम्मे सया मणो॥८॥
अंचलिकाइच्छामि भंते ! पडिक्कमणादिचारमालोचेडे, सम्मणाणसम्मदसण-सम्मचरित्त-तव-चीरियाचारेसु जम-णियम-संजम-सील
For Private And Personal Use Only