SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दैवसिकरात्रिकप्रतिक्रमणम् । वा णिस्सासिएण वा उम्मिसिएण वा णिम्मिसिएण वा खासिएण वा छिंकिण वा जंभाइएण वा सुहुमेहिं अंगचलाचलेहिं दिदिट्ठचलाचले हिं, एदेहिं सव्वेहिं असमाहिपतेहिं आयारेहिं जाव अरहंताणं भयवताणं पज्जुवासं करेमि ताव कार्य पावकम्मं दुच्चरिगं वोस्सरामि । वदसमिदिदियरोधो लोचो आवासयमचेलमण्हाणं । खिदिसयणमदंतवणं ठिदिभोयणमेयभत्तं च ॥ १ ॥ एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता । एत्थ पमादकदादो अचारादो णियत्तो हं ॥ २॥ छेदोवद्वावणं होहु म । For Private And Personal Use Only ६५ अथ सर्वातिचारविशुद्धयर्थं देवसिकप्रतिक्रमणक्रियायां पूर्वाचार्यानुक्रमेणसकलकर्मक्षयार्थ भावपूजावन्दनास्तवसमेतं निष्ठितकरणवीरभक्तिकायोत्सर्ग करोम्यहम् | ( इति प्रतिज्ञाप्य ) दिवसे १०८ रात्रौ च ५४ उच्छ्वासेषु णमो अरिहंताणं इत्यादि (दंडकं पठित्वा कायोत्सर्गं कुर्यात् पश्चात् ) थोस्सामीत्यादि ( चतुविंशतिस्तवं पठेत् ) यः सर्वाणि चराचराणि विधिवद्द्रव्याणि तेषां गुणान् पर्यायानपि भूतभाविभवतः सर्वान् सदा सर्वदा | जानीते युगपत् प्रतिक्षणमतः सर्वज्ञ इत्युच्यते सर्वज्ञाय जिनेश्वराय महते वीराय तस्मै नमः ॥ १ ॥ वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संगिता वीरेणाभिहतः स्वकर्मनिचयो वीराय भक्त्या नमः ।
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy