________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दैवसिकरात्रिकप्रतिक्रमणम् ।
वा णिस्सासिएण वा उम्मिसिएण वा णिम्मिसिएण वा खासिएण वा छिंकिण वा जंभाइएण वा सुहुमेहिं अंगचलाचलेहिं दिदिट्ठचलाचले हिं, एदेहिं सव्वेहिं असमाहिपतेहिं आयारेहिं जाव अरहंताणं भयवताणं पज्जुवासं करेमि ताव कार्य पावकम्मं दुच्चरिगं वोस्सरामि ।
वदसमिदिदियरोधो लोचो आवासयमचेलमण्हाणं । खिदिसयणमदंतवणं ठिदिभोयणमेयभत्तं च ॥ १ ॥ एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता । एत्थ पमादकदादो अचारादो णियत्तो हं ॥ २॥ छेदोवद्वावणं होहु म ।
For Private And Personal Use Only
६५
अथ सर्वातिचारविशुद्धयर्थं देवसिकप्रतिक्रमणक्रियायां पूर्वाचार्यानुक्रमेणसकलकर्मक्षयार्थ भावपूजावन्दनास्तवसमेतं निष्ठितकरणवीरभक्तिकायोत्सर्ग करोम्यहम् |
( इति प्रतिज्ञाप्य )
दिवसे १०८ रात्रौ च ५४ उच्छ्वासेषु णमो अरिहंताणं इत्यादि (दंडकं पठित्वा कायोत्सर्गं कुर्यात् पश्चात् ) थोस्सामीत्यादि ( चतुविंशतिस्तवं पठेत् )
यः सर्वाणि चराचराणि विधिवद्द्रव्याणि तेषां गुणान् पर्यायानपि भूतभाविभवतः सर्वान् सदा सर्वदा | जानीते युगपत् प्रतिक्षणमतः सर्वज्ञ इत्युच्यते
सर्वज्ञाय जिनेश्वराय महते वीराय तस्मै नमः ॥ १ ॥ वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संगिता वीरेणाभिहतः स्वकर्मनिचयो वीराय भक्त्या नमः ।