________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्रिया-कलापे
Acharya Shri Kailassagarsuri Gyanmandir
* इच्छामि भंते ! वीरभत्तिकाउस्सग्गो जो मे देवसिओ राईओ अइचारो अणाचारो आभोगो अणाभोगो काहओ वाइओ माणसिओ दुचिंतीओ दुब्भासिओ दुष्परिणामीओ दुस्समिणीओ, णाणे दंसणे चरिते सुते सामाइए, पंचण्डं महव्वयाणं पंच समिदीणं, तिन्हं, गुत्तीणं, छण्डं जीवणिकायाणं, छं आवासयाणं विराहणाए अहिस्स कम्मस्स णिग्वादणाए अण्णहा उस्सासिएण
"
११ - प्रतिक्रमामि भदन्त ! सर्वस्य सवकालिक्याः, ईर्यासमितेः भाषासमितेः एषणासमितेः श्रादाननिक्षेपण समितेः उच्चार-प्रस्रवणखेल-सिंहानक-विकृतिप्रतिष्ठापन समितेः मनोगुप्तेः वचोगुप्तेः कायगुप्तेः प्राणातिपाताद्विरमणायाः मृषावादाद्विरमरणायाः श्रदत्तादानाद्विरमणाया: मथुनाद्विरमायाः परिग्रहाद्विरमणायाः रात्रिभोजनाद्विरमरणायाः सर्वविराधनायाः सर्वधर्मातिक्रमरणतायाः सर्वमिध्याचरितायाः ( विशुद्वेर्निमित्तं ) अत्र
11
* इच्छामि भदन्त ! वीरभक्तिकायोत्सर्गं यो मम दैवसिको रात्रिकोऽतिचारोऽनाचार आभोगोऽनाभोगः कायिको वाचिको मानसिक: दुश्चिन्तितः दुर्भाषितः दुष्परिणामितः दुःखमितः ज्ञाने दशैने चारित्रे सूत्रे सामायिके पंचानां महाव्रतानां पंचानां समितीनां विसृणां गुप्तीनां षण्णां जीवनिकायानां षण्णां आवश्यकाणां विराधनायां अष्टविधस्य कर्मणः निर्घातनस्य अन्यथा उच्चासितेन वा निःश्वासितेन वा उन्मिषितेन वा निर्मिषितेन वा खात्कृतेन वा छोत्कृतेन वा जम्भावितेन वा सूक्ष्मैः श्रङ्गचलाचलैः दृष्टिचलाचलैः एतैः सर्वैः असमाधिप्राप्तैः श्राचारैः यावदर्हतां भगवतां पर्युपासनं ( दैवसिकप्रतिक्रमरणायामष्टोत्तरशतोच्छ्वासैः षट्त्रिंशद्वारान् पंचनमस्कारोबारणं रात्रिप्रतिक्रमणायां तु चतुः पंचाशदुच्छ्वासैः अष्टादशवारान् पंचनमस्कारोच्चारणं पर्युपासनं ) करोमि तावत्कायं पापकर्म दुश्चरितं व्युत्सृजामि ।
For Private And Personal Use Only