SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org देवसिकरात्रिकप्रतिक्रमणम् । Acharya Shri Kailassagarsuri Gyanmandir 護 उन संतोमि उवहिणियडिमाणमायमोस मिच्छणाण-मिच्छदंसणमिच्छचरितं च पडिविरदोमि, सम्मणाण सम्मदंसण- सम्मचरिचं च रोचेमि जं जिणवरेहिं पण्णत्तं, इत्थ मे जो कोई देवसिओ राईओ अचारो अणाचारो तस्स मिच्छा मे दुक्कडं ॥ १० ॥ पडिक्कमामि भंते ! सव्वस्त सव्वकालियाए इरियासमिदीए भासासमिदीए एसणासमिदीए आदाणनिक्खेवणासमिदीए उच्चारपस्वणखेल सिंहाणयचियडिपइट्ठावणिसमिदीए मणगुत्तीए वचिगुत्तीए कायगुत्तीए पाणादिवादादो वेरमणाए मुसावादादो वेरमणाए अदिष्णदाणादो वेरमणाए मेहुणादो वेरमणाए, परिज्गहादो वेरमणाए राई भोयणदो वेरमणाए सव्वविराहणाए सव्वधम्म अक्कमणदाए सव्वमिच्छाचरियाए इत्थ मे जो कोई देवसिओ राईओ अचारो अणाचारो तस्स मिच्छा मे दुक्कडं ॥। ११ ॥ For Private And Personal Use Only १० - इच्छामि भगवन् ! इमं निर्मन्थं प्रवचनं अनुत्तरं केवलियं परिपूर्ण नैकायिकं सामायिकं संशुद्धं शल्यभट्टानां शश्यघातनं सिद्धिमागं श्रेणिमार्ग, क्षान्तिमार्ग, मुक्तिमार्गं प्रमुक्तिमार्ग मोक्षमार्ग प्रमोक्षमार्ग निर्याण मार्ग निर्वाणमार्ग सर्वदुःखपरिहानिमार्ग सुचरित्र परिनिर्वाणमार्ग अविसंवादकं समाश्रयन्ति, प्रवचनं उत्तमं तच्छद्दधामि तत्प्रतिपद्ये, तद्रोचे, तत्स्पृशामि इत उत्तरमन्यन्नास्ति न भूतं [ न भवति ] न भविव्याति ज्ञानेन वा दर्शनेन वा चारित्रेण वा सूत्रेण वा । इतो जोवा सिद्धयन्ति बुद्धयन्ते मुच्यन्ते परिनिर्वायन्ति सर्वदुःखानामन्तं कुर्वन्ति परिविजानन्ति, श्रमणोऽस्मि संयतोऽस्मि उपरतोऽस्मि उपशान्तोऽस्मि उपधिनिकृतिमानमायामृषामिध्याज्ञानमिध्यादर्शन मिथ्याचारित्रं च प्रतिविरतोऽस्मि, सम्यग्ज्ञानं सम्यग्दर्शनं सम्यग्वारित्रं च रोचे, यज्जिनवरे । प्राप्त अन्न........।
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy