________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्रिया-कलापे
इच्छामि भंते । इमं णिग्गंधं पावयणं अणुत्तरं केवलिय पडिपुण्ण गाइयं सामाइयं संसुद्धं सलघट्टाणं सल्लघत्ताणं सिद्धिमग्गं सेढिमग्गं खांतिमग्गं मुत्तिमग्गं पत्तिमग्गं मोक्खमग्गं पमोक्खमग्गं णिज्जाणमग्गं णिब्याणमग्गं सव्वदुक्ख परिहाणिमग्गं सुचरियपरिणिव्वाणमग्गं अवित्तहं अवि संति पवयणं उत्तमं तं सद्दहामि तं पत्तियामि तं रोचेमि तं फासेमि इदोत्तरं अण्णंण त्थि ण भूदं (ण भवं ) ण भविस्सदि णाणेण वा दंसणेण वा चरित्रेण वा सुत्तण वा इदो जीवा सिज्झति बुज्झति मुच्चति परिणिव्वायंति सन्चदुक्खा - णमतं करेंति पडिवियाणंति समणोमि संजदोमि उवरदोमि
Acharya Shri Kailassagarsuri Gyanmandir
सप्तसु भयेषु, अष्टसु मदेषु नवसु ब्रह्मचर्यगुप्तिषु, दशविधेषु श्रमणधर्मेषु, एकादशविधासु उपासकप्रतिमासु, द्वादशविधासु भिक्षुप्रतिमासु, त्रयोदशविधेषु क्रियास्थानेषु चतुर्दशविधेषु भूतप्रामेषु पंचदशविधेषु प्रमादस्थानेषु षोडशविधेषु प्रवचनेषु, सप्तदशविधेषु असंयमेषु श्रष्टादशविधेषु असम्परायेषु, एकोनविंशतौ नाथाध्ययनेषु, विंशतौ समाधिस्थानेषु, विशेष सबलेष, द्वाविंशेषु परीसहेषु त्रयोविंशेषु सूत्रकृताध्ययनेषु, चतु· विशेष अर्हत्सु, पंचविंशती भावनासु, पंचविंशेषु क्रियास्थानेषु, षड्विशतौ पृथिवीषु, सप्तविंशेषु अनगारगुणेषु, अष्टाविंशेषु आचारकल्पेषु एकोनत्रिंशत्सु पापसूत्रप्रसङ्ग ेषु, त्रिंशत्सु मोहनीयस्थानेषु, एकत्रिंशत्सु कर्मविपाकेषु द्वात्रिंशत्सु जिनोपदेशेषु त्रयस्त्रिंशत्प्रकारायां अत्यासादनतार्या, संक्षेपेण जीवानामत्या सादनतायां अजीवानामत्यासदनतार्या, ज्ञानस्यात्यासादनतायां दर्शनस्य अत्यासादनतायां चारित्रस्यात्यासादनार्या तपसः अत्यासादनतार्या वीर्यस्य अत्यासादनतायां तत्सर्वं पूर्वं दुश्चरित्रं गर्छ, प्रत्युत्पन्नं अतिक्रान्तं प्रतिक्रमामि, अनागतं प्रत्याख्यामि, अगर्हितं गर्हे, अनिन्दितं निन्दामि अनालोचितं आलोचयामि, अराधन अभ्युत्तिष्ठामि, विराधना प्रतिक्रमामि ....
1
For Private And Personal Use Only