________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे--
उड्ढमहतिरियलोए सिद्धायदणाणि णमंसामि, सिद्धणिसीहियाओ अहावयपव्वए सम्मेदे उज्जते पाए पावाए मसिमाए हत्थिवालियसहाए जाओ अण्णाओकाओवि णिसीहियाओ जीवलोयम्मि, इसिपब्भारतलग्गयाणं सिद्धार्ण बुद्धाणं कम्मचक्कमुक्काणं णीरयाणं णिम्मलागं, गुरु-आइरिय-उवज्झायागं पञ्चचि-त्थेर-कुलयराणं, चाउवण्णो य समणसंघो य भरहेरावएसु दससु पंचसु महाविदेहेसु । जे लोए संति साहवो संजदा तवसी एदे मम मंगलं पवित्तं । एदेहं मंगलं करेमि भावदो विसुद्धो सिरसा अहिनदिऊण सिद्धे काऊण अंजलिं मत्थयम्मि, तिविहं तियरणसुद्धो ॥९॥
___ (इति निषिद्धिकादण्डकः।) पडिकमामि भंते ! देवसियस्स अइचारस्स अणाचारस्स मणदुचरियस्स वचिदुचरियस्स कायदुचरियस्स गाणाइचारस्स दंसणाइचारस्स तवाइचारस्स वीरियाइचारस्स चारित्ताइचारस्स । पंचण्हं महन्वयाणं पंचण्हं समिदीणं तिहं गुत्तीणं छह आवासयाणं छण्डं जीवणिकायाणं विराहणाए पील कदो वा कारिदो व कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुक्कडं ॥१॥
२-ऊर्ध्वाधस्तियग्लोके सिद्धायतनानि नमस्करोमि, सिद्धनिषिद्धकाः श्रष्ठापदपर्वते सम्मेदे ऊजयन्ते चम्पायर्या पावायां मध्यमायां हस्तिवालिकामएडपे (नमस्यामीति सम्बन्धः)। या अन्याः काश्चित् निषिद्धिकाः जीवलोके ईषत्पाग्भारतलगतानां सिद्धार्ना बुद्धानां कर्मचक्रमुकानां नीरजा निर्मलानां गुर्वाचार्योपाध्यायानां प्रवर्तिस्थविरकुलकराणां (नमस्यामि) चतुर्वणश्च श्रमणसंघश्व भरतैरावतेषु दशसु पंचसु महाविवेहेषु (मम मङ्गलं भूयात् ) ये लोके सन्ति साधवः संयता तपस्विन एते मम मङ्गलं पवित्रं । एतानहं मङ्गलं करोमि भावतो विशुद्धः शिरसा, मभिवन्ध सिद्धान् कृत्वाशलिं मस्तके त्रिविधं त्रिकरणशुद्धः।
For Private And Personal Use Only