SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसिवरात्रिकप्रतिक्रमणम् । सीलतायर ! अगंत ! अभ्यमेय ! महदिमहारवीरनढमाणबुद्धरिसिनो वैदि णमोत्थु ए णमोत्थु ए णमोत्थु ए । मम मंगल अरहंताय सिद्धाय बुद्धाय जिणा य केवलिणी ओहिणाणिणो मणपज्ञ्जवणाणिणो चउदसपुन्नगमिणो सुदसमिदिसमिद्धाय तवो य वारहविहो तबस्सी, गुणा य गुणवंतो य, महरिसी तित्थे तिर्थकरा य, पचयणं पत्रयणी य, गाणं गाणी य, दंसणं दैसणी य, संजमो संजदाय, विणीओ विणदा य, बंभवश्वासो नमचारीय, गुत्तीओ चैव गुत्तिर्मतोय, मुत्तीओ चैव मुत्तिमतोय, समिदीओ चैव समिदिगंतो य, सुसमयपरसमय विद्, खांतिक्खवगा य तितो य, खीणमोहा य खीणगंतो य, बोहियबुद्धा य बुद्धिगंतो य, चेहयरुक्खा व चेहयानि । १- नमो जिनेभ्यः ३, नमो निसिद्धिका ३, नमोस्तु तुभ्यं ३, अर्हम् ! सिद्ध ! बुद्ध ! नीरज: ! निर्मल ! सममनः ! शुमममः ! समयोग ! समभाव ! शत्यघट्टानां शल्यवतारा ! निर्भय ! नीराग ! निर्दोष ! निर्मोह ! निर्मम ! निःशङ्क ! निःशल्य ! माममावानामर्दक! तपःप्रभावन ! गुण-रत्न- शीलसागर ! अनन्त ! अप्रमेय ! महतिमहावीरवर्धमान बुद्धमभोऽस्तु तुभ्यं ३ । अर्हन्तश्च सिद्धाश्च बुद्धाश्च जिनाश्च केवलिनोऽवधिज्ञानिनो मन:पर्ययज्ञामिनः चतुरापुर्वाङ्गमिनः भुतसमितिसमुद्धा तपा द्वादशविधं तपस्विनः गुणाश्च गुणवन्तश्च महर्षयः, तीर्थस्तीर्थकराम, प्रवचनं प्रवचनी च, ज्ञानं ज्ञानी च दर्शनं दर्शनी च, संयमः संयताश्चविनयो विनीताश्व, ब्रह्मचर्यवासो ब्रह्मचारी च, गुप्तयश्चैव गुप्तिमन्तरच, मुक्तयश्चैव मुक्तिमन्तश्च समितयः समितिमन्तश्च स्वसमय पर समयविदः, चातका क्षान्तिमन्तञ्च, होसमोहाः क्षणिवन्तश्च, पोषितखाश्चबुद्धिमन्तरच, चैत्यवृज्ञाश्च चैत्यानि । ( एते सर्वे मम मङ्गलं भवन्तु ) । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy