________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्रिया-का
Acharya Shri Kailassagarsuri Gyanmandir
JAAAAAAAAAAAdi
वद समिदिदियशेधो लोचो आमासययलमण्हाणं । खिदिसयणमदंतवणं ठिदिभोयनमेयभचं च ॥१॥ एदे खलु मूलगुणा सभणाणं जिननरेहिं प्रणता । ree पमादकदादो अचारादो नियतो हूं ||२॥ छेदोवद्वावणं होदु मज्झं ।
( इति प्रतिक्रमणपीठिकादंडकः । )
अथ सर्वाविचारविशुद्धयर्थं दैवसिक (रात्रिक) प्रतिक्रमणक्रियायां कृतदोषनिराकरणार्थं पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ भावपुजावन्दनास्तवसमेतं श्रीप्रतिक्रमण भक्तिकायोत्सर्ग करोम्यहंणमो अरिहंताणं ( इत्यादि दंडकं पठित्वा कायोत्सर्गं कुर्यात् । नम्रं) थोक्सामीत्यादि: ( पठेत् ) ।
(दंडकाः)
यमो अरहंताणं णमो सिद्वाणं णमो आइरीयानं । णमो उवज्झायाणं णमो लोए सम्बसाहूणं ॥ ३॥
णमो जिगाणं ३, णमो मिस्सिहीर ३, नमोर दे ३ अरहंत ! सिद्ध ! बुद्ध ! नीरय ! जिम्मल ! समयण ! तुभमण ! सुसमस्थ ! समजोग ! समभाव ! सलचट्टानं सल्लवताण ! णिम्भय ! णीराय ! णिद्दोस ! णिम्मोह ! निम्नम ! निस्संग ! णिस्सल ! माण-माय-मोस-मूरण ! तवष्वहावण ! गुणश्पण
For Private And Personal Use Only
भया प्रतिक्रान्तं सरम मे सम्बक्स्वमरणं समाधिमरणं पंडितमरणं वीर्यदुःखचः कर्मक्षय बोधिलाभः सुगतिगमनं समाधिमर जिनशुचिः मम भ्रम ।