SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ach देवसिकरात्रिकप्रतिक्रमणम् । भयाण, सत्तविहसंसाराणं, छण्हं जीवणिकायाणं, छहं आवासयाणं, पंचण्इं इंदियाणं, पंचण्ह महब्बयाणं, पंचण्डं चरित्ताणं, चउण्हं सण्णाणं, चउण्डं पच्चयाणं, चउण्हं उवसग्गाणं, मूलगुणाणं, उत्तरगुणाणं, दिहियाए पुहियाए पदोसियाए परदावणियाए, से कोहेण वा माणेण वा मारण वा लोहेण वा रागेण वा दोसेण वा मोहेण वा हस्सेण वा भएण वा पदोसेण वा पमादेण वा पिम्मेण वा पिवासेण वा लज्जेण वा गारवेण वा, एदेसिं अचासणदाए, तिण्हं दंडाणं, तिहं लेस्साणं, तिण्डं गारवाणं, दोहं अट्टरुदसंकिलेस-परिणामाणं, तिण्डं अप्पसत्थसंकिलेसपरिणामाण, मिच्छणाण-मिच्छदसण-मिच्छचरितार्ण, मिच्छत्तपाउग्गं, असंयमपाउग्गं, कसायपाउग्गं, जोगपाउग्गं, अपाउग्गसेवणदाए, पाउग्गगरहणदाए, इत्थं मे जो कोई देवसिओ राईओ अदिक्कमो वदिक्कमो अइचारो अणाचारो आमोगो अणामोगो तस्स भंते । पडिकमामि, मए पडिकतं तस्स मे सम्मत्तमरणं समाहिमरणं पडियमरणं वीरियमरणं दुक्खक्खओ कम्मरसओ मोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्शं ।२॥ स्पृष्टिक्रियया प्रादोषिकीक्रियया परतापनक्रियया, तस्य क्रोधेन वा मानेन वा मायया वा लोमेन वा रागेण वा द्वेषेण वा मोहेनवा हास्येन वा भयेन वो प्रद्वेषेण वा प्रमादेन वा प्रेम्णा वा पिपासिया वा लज्जया वा गौरवेण वा, एतेषां अत्यासनतार्या त्रयाणां दण्डानां तिसृणां लेश्यानां त्रयाणां गौरवार्णा द्वयोः प्रातरौद्रसंक्लेशपरिणामयोः त्रयाणां अप्रशस्तसंक्लेशपरिणामाना मिध्यादर्शन-मिथ्याज्ञान-मिथ्याचारित्राणां मिथ्यात्वप्रायोग्य असंयमप्रायोग्यं कषायप्रायोग्यं योगप्रायोग्यं अप्रायोग्यसेवनार्या प्रायोग्यगर्दायां, अत्र मे यः कश्चिदेवसिका रात्रिकः अतिक्रमः व्यतिक्रमः भतिचारः अनाचारः आभोगः भनाभोगः, तस्य भगवन् ! प्रविक्रमामि, For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy