SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे महव्वदं मुसावादादो वेरमणं, तिदियं महव्वदं अदत्तादाणादो वेरमण, चउत्थं महव्वदं मेहुणादो वेरमणं, पंचमं महव्वदं परिग्गहादो वेरमणं, छहं अणुव्वदं राईभोयणदो वेरमणं, ईरियासमिदीए भासासमिदीए, एसणासमिदीए आदाननिक्खेवणसमिदीए, उच्चारपस्सवण-खेल-सिंहाण-वियडिपइटावणियासमिदीए, मणगुत्तीए वचिगुत्तीए कायगुत्तीए, गाणेसु दंसणेसु चरित्तेसु, बावीसाए परीसहेसु, पणवीसाए भावणासु, पणवीसाए किरियासु, अहारससीलसहस्सेसु, चउरासीदिगुणसयसहस्सेसु, वारसण्हं संजमाणं, वारसण्हं तवाणं, वारसण्हं अंगाणं, चोदसण्हं पुव्वाणं, दसहं मुंडागं, दसहं समणधम्मा, दसहं धम्मम्झाणाणं णवण्हं बंभचेरगुत्तीणं, णवण्हं णोकसायाणं, सोलसहं कसायागं अढण्हं कम्माणं, अहण्हं पवयणमाउयाण, अट्टण्हं सुद्धीणं, सत्तण्हं ७-इच्छामि भगवन् ! दैवसिके आलोचयितुं, पंचमहाब्रतानि तत्र प्रथमं महाव्रतं प्राणातिपाताद्विरमणं द्वितीयं महाव्रतं मृषावादाद्विरमणं तृतीयं महाव्रतं अदत्तदानाद्विरमणं चतुर्थं महाव्रतं मैथुनाद्विरमणं पंचम महाव्रतं परिग्रहाद्विरमणं षष्ठमणुव्रतं राजिभोजनाद्विरमणं, ईर्यासमिती भाषासमिती एषणासमिती आदाननिक्षेपणसमिती उचार-प्रस्रवण-खेल. सिंहाणक विकृतिप्रतिष्ठापनिकासमिती मनोगुप्तौ वचोगुप्तौ कायगुप्तौ ज्ञानेषु दर्शनेषु चारित्रेषु द्वाविशेषु परीषहेषु पंचविंशासु भावनासु पंचविंशासु क्रियासुअष्टादशशोलसहस्रेषु चतुरशीतिगुणशतसहस्रेषु द्वादशांना संयमानां द्वादशानांतपसांद्वादशानां अङ्गानां चतुर्देशानां पूर्वाणां दशानांमु. एडानां दशानांभमणधर्माणां दशा धर्मध्यानानां नवानां ब्रह्मचर्यगुप्तीनाना वानांनोकषायाण षोडशानां कषायाणां अष्टानां कर्मणां अष्टानां प्रवचनमातृकाणां अष्टानां शुद्धीनां सप्तानां भवानां सप्तविधसंसाराणां पण जीवनिकायानां षण्णां आवश्यकानां पंचानां इन्द्रियाणां पंचानां महाव्रतानां पंचानां समितीनां पंचानां चारित्राणां चतसृण संज्ञानां पतुर्णा प्रत्ययानां चतुर्णा उपसर्गा मूलगुणानां उत्तरगुणानां दृष्टिक्रियया For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy