________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ah
Acharya Shri Kailassagarsuri Gyanmandir
Ah-
~-~~-~~~-~~-~
देवसिकरात्रिकप्रतिक्रमणम्।
wwwwww विराहणं उवषादो कदो वा कारिदो वा कीरंतो वा समणुमणिदो तस्स विच्छा मे दुक्कडं ॥३॥
चउरिदिया जीवा असंखेज्जासंखेज्जा दंसमसय-मक्खि-पयगकीड-भमर-मईयर-गोमच्छियाइया, तेसिं उद्दावणं परिदावणं विराहणं उत्पादो कदी वा कारिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुक्कडं ॥४॥
पंचिंदियों जीवा असंखेज्जासंखेज्जा अंडाइया पोदाइया जराइया रसाइया संसेदिमा सम्मुच्छिमा उम्मेदिमा उववादिमा अवि चउरासीदिजोणिपमुहसदसहस्सेसु, एदेसि उद्दावणं परिदावणं विराहणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुक्कडं ॥५॥
प्रतिक्रमणपीठिकादण्डकाईच्छामि भंते ! देवसियम्मि ( राईयम्मि) आलोचेडे, पंचमहव्वदाणि, तत्थ पढमं महव्वदं पाणादिवादादो वेरमणं, विदियं
३-त्रीन्द्रिया जीवा असंख्यातासंख्याताः, कुन्थू देहिक-वृश्चिकगोम्भिक-गोयूका-मत्कुण-पिपीलिकादिकास्तेषां....।
४-चतुरिन्द्रिया जीवा असंख्यातासंख्याता दंश मशक-मक्षिकाबना सीट-भ्रमर-मधुकर-गोमक्षिकादिकास्तेषां .......।
५-पंचेन्द्रिया जीवा असंख्यातासंख्याताः अण्डजाः पोता जरायुजाः रसजाः संस्वेदिमानः सम्मूर्छिमानः उभेदिका औपपादिका अपि चतुरशीतियोनिप्रमुखशतसहस्रेषु, एतेषां........।
६-अथेष्टदेवतानमस्कारानन्तरं दैवसिक-पाक्षिक-चातुर्मासिकभेदेन नि प्रकाराणां प्रतिक्रमणानां मध्ये देवसिकप्रतिक्रमणायास्तावत्
For Private And Personal Use Only