________________
Shri Mahavir Jain Aradhana Kendra
५०
www.kobatirth.org
क्रिया-कला
-
Acharya Shri Kailassagarsuri Gyanmandir
भाबोचना
ईच्छामि भंते ! चरित्तायारो तेरसविहो परिविहाविदो, पंचमहव्वदाणि पंचसमिदीओ तिगुत्तीओ चेदि । तत्थ पढमे महव्वदे पाणादिवादादो वेरमणं, से पुढविकाइया जीवा असंखेज्जासंखेज्जा, आउकाइया जीवा असंखेज्जासंखेज्जा, तेउकाइया जीवा असंखेज्जासंखेज्जा, वाउकाइया जीवा असंखेज्जासंखेज्जा, वणप्फदिकाइया जीवा अणता हरिआ वीआ अंकुरा छिण्णा मिण्णा, तेसिं उदावर्ण परिदावणं विराहणं उवषादो कदो वा कारिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुक्कडं ॥ १ ॥
वेदिया जीवा असंखेज्जासंखेज्जा कुक्खिकिमि संखखुल्लय- वराडय - अक्ख रिठ्ठबाल-संबुक्क- सिपि - पुलविकाया तेसिं उद्दावणं परिदावणं विराहणं उपधादो कदो वा कारिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुक्कडं ॥ २ ॥
तेइंदिया जीवा असंखेज्जासंखेज्जा कुंथु - देहिय-विंडियगोमिंद- गोजुव- मक्कुण-पिपीलियाइया, तेसिं उदावणं परिदावणं
१ - इच्छामि भगवन् ! चारित्राचारयोदशविधः परिहापितः पंचमहाव्रतानि पंचसमितयः त्रिगुप्तयश्चेति, तत्र प्रथमे महाब्रते प्राणातिपाताद्विरमणं तस्य पृथिवीकायिका जीवा श्रसंख्याता संख्याताः, भष्कायिका जीवा श्रसंख्यातासंख्याताः, तेजः कायिका जीवा असंख्याता संख्याताः, वायुकायिका जीवा श्रसंख्याता संख्याताः, बनस्पतिकायिका जीवा श्रनन्ता हरिता बोजा अंकुराः छिन्ना भिन्नाः तेषां उत्तापनं परितापनं विराधनं उपघातः कृतो वा कारितो वा क्रियमाणो वा समनुमतः तस्य मिध्या मे दुष्कृतम् ।
२ -- द्वीन्द्रिया जीवा असंख्याता संख्याताः कुक्षिकृमि -शंख-तुल्लकवराटक-अं-अरिष्टबाल शंबूक- शुक्ति-पुलविकायिकाः तेषां ..... |
॥
For Private And Personal Use Only