SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org देवसिकरात्रिकप्रतिक्रमणम्। Acharya Shri Kailassagarsuri Gyanmandir अथ सर्वातिचारविशुद्धयर्थं देवसिकप्रतिक्रमणक्रियायां कृतदोषनिराकरणार्थ पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ भावपूजावन्दनास्तवसमेतं आलोचनासिद्धभक्तिकायोत्सर्ग करोम्यहं - ( इति प्रतिज्ञाप्य ) णमो अरहंताणमित्यादि ( सामायिकदंडकं पठित्वा कायोत्सर्ग कुर्यात्) । थोसामीत्यादि ( चतुर्विंशतिस्तवं पठेत् ) श्रीमते वर्धमानाय नमो नमितविद्विषे । यज्ज्ञानान्तर्गतं भूत्वा त्रैलोक्यं गोष्पदायते ॥ १ ॥ જેઠ त सिद्धे णयसिद्धे संजमसिद्धे चरितसिद्धे य । णाणम्मि दंसणम्मि य सिद्धे सिरसा णमंसामि ॥ २ ॥ इच्छामि मंते ! सिद्धभत्तिकाओसग्गो कओ तस्सालोचेउं, सम्मणाणसम्मदंसणसम्मचरित्तजुत्ताणं, अढविकम्ममुक्काणं, अद्वगुणसंपण्णाणं, उड्ढलोयमत्थयम्मि पयिडियाणं, तवसिद्धाणं, णयसिद्धाणं, संजमसिद्धाणं, चरित्तसिद्धाणं, अतीदाणागदवट्टमाणकालत्तयसिद्धाणं, सव्वसिद्धाणं, णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ती होउ मक्षं । For Private And Personal Use Only १ - श्री गौतमस्वामी मुनीनां दुःषमकाले दुष्परिणामादिभिः प्रतिदिनोपार्जितस्य कर्मणो विशुद्धयर्थं प्रतिक्रमणलक्षणोपायं विदधानस्तदादौ मंगलार्थमिष्टदेवताविशेषं नमस्करोति - " श्रीमतेत्यादि । २ सिद्धभक्तिरियं ।
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy