________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
एइंदियां, वेइंदिया, तेइंदिया, चतुरिंदिया, पंचिंदिया, पुढविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणप्फदिकाइया, तसकाइया, एदेसिं उद्दावणं परिदावणं विराहरणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुकडं । वेदसमिर्दिदियरोधो लोचो आवासयमचेलमण्हाणं । खिदिसंयणमदंतवणं ठिदिभोयणमेयभत्तं च ॥१॥ एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता । एत्य पमादकदादो अइचारादो णियत्तो हं ॥२॥ छेदोवद्वावगं होदु मज्झं।
पञ्चमहाव्रत-पञ्चसमिति-पंचेंद्रियरोध-लोच-पडावश्यकक्रिया अष्टाविंशतिमूलगुणाः, उत्तमक्षमामार्दवावशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि दशलाक्षणिको धर्मः, अष्टादशशीलसहस्राणि, चतुरशीतिलक्षगुणाः, त्रयोदशविधं चारित्रं, द्वादशविधं तपश्चेति सकलं सम्पूर्ण अर्हत्सिद्धाचार्योपाय यायसर्वसाधुसाक्षिक, सम्यक्त्वपूर्वक दृढवतं सुव्रतं समारूढं ते मे भक्तु ।
१-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पंचेन्द्रियाः, पृथिवीकायिका अप्कायिकास्तेजःकायिका वायुकाायका बनस्पतिकायिकास्त्रसकायिकाः, एतेषां उत्तापनं परितापनं विराधनं उपघातः कृतो वा कारितो वा क्रियमाणो वा समनुमतस्तस्य मिथ्या मे दुष्कृतम् । २-प्रतानि समितयः इन्द्रियरोधो लोच आवश्यकं अचेलकमस्नानं ।
चितिशयनमदन्तवनं स्थितिभोजनमेकभक्तश्च ॥१॥ एते खलु मूलगुणः श्रमणानां जिनवरैः प्रज्ञप्ताः। अत्र प्रमादकृतादतिचारान्निवृत्तोऽहम् ॥२॥ छेदोपस्थापनं भवतु मम
For Private And Personal Use Only