SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे एइंदियां, वेइंदिया, तेइंदिया, चतुरिंदिया, पंचिंदिया, पुढविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणप्फदिकाइया, तसकाइया, एदेसिं उद्दावणं परिदावणं विराहरणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुकडं । वेदसमिर्दिदियरोधो लोचो आवासयमचेलमण्हाणं । खिदिसंयणमदंतवणं ठिदिभोयणमेयभत्तं च ॥१॥ एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता । एत्य पमादकदादो अइचारादो णियत्तो हं ॥२॥ छेदोवद्वावगं होदु मज्झं। पञ्चमहाव्रत-पञ्चसमिति-पंचेंद्रियरोध-लोच-पडावश्यकक्रिया अष्टाविंशतिमूलगुणाः, उत्तमक्षमामार्दवावशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि दशलाक्षणिको धर्मः, अष्टादशशीलसहस्राणि, चतुरशीतिलक्षगुणाः, त्रयोदशविधं चारित्रं, द्वादशविधं तपश्चेति सकलं सम्पूर्ण अर्हत्सिद्धाचार्योपाय यायसर्वसाधुसाक्षिक, सम्यक्त्वपूर्वक दृढवतं सुव्रतं समारूढं ते मे भक्तु । १-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पंचेन्द्रियाः, पृथिवीकायिका अप्कायिकास्तेजःकायिका वायुकाायका बनस्पतिकायिकास्त्रसकायिकाः, एतेषां उत्तापनं परितापनं विराधनं उपघातः कृतो वा कारितो वा क्रियमाणो वा समनुमतस्तस्य मिथ्या मे दुष्कृतम् । २-प्रतानि समितयः इन्द्रियरोधो लोच आवश्यकं अचेलकमस्नानं । चितिशयनमदन्तवनं स्थितिभोजनमेकभक्तश्च ॥१॥ एते खलु मूलगुणः श्रमणानां जिनवरैः प्रज्ञप्ताः। अत्र प्रमादकृतादतिचारान्निवृत्तोऽहम् ॥२॥ छेदोपस्थापनं भवतु मम For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy