________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवासकरात्रिकप्रतिक्रमणम् । wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
पडिकमामि भंते ! अइगमणे णिग्गमणे ठाणे गमणे चंकमणे उव्वत्तणे आउंटणे पसारणे आमासे परिमासे कुइदे कक्कराइदे चलिदे णिसण्णे सयणे उव्वणे परियट्टणे एइंदियाणं वेइंदियाणं तेइंदियाणं चउरिंदियाणं पंचिंदियाणं जीवाणं संघदृमाए संघादणाए उद्दावणाए परिदावणाए विराहणाए एत्थ मे जो कोई देवसिओ राईओ अदिक्कमो वदिक्कमो अहचारो अणाचारो तस्स मिच्छा मे दुक्कडं ॥२॥
पडिकमामि भंते ! इरियावहियाए विराहणाए उड्ढमुहं चरंतेण वा अहोमुहं चरतेण वा तिरिमुहं चरंतेण वा दिसिमुह चरंतेण वा विदिसिमुहं चरतेण वा पाणचंकमणदाए वीयचंकमणदाए हरियचंकमणदाए उत्तिंग-पणय-दय-मट्टिय-मकडय-तंतुसत्ताण चंकमणदाए पुढविकाइयसंघट्टणाए आउकाइयसंघट्टणाए
१-प्रतिक्रमामि दन्त ! दैवसिकस्यातिचारस्य अनाचारस्य मनोदुश्चरित्रस्य वचनदुश्चरित्रस्य कायदुश्चरित्रस्य ज्ञानातिचारस्य दर्शनातिचारस्य तपोऽतिचारस्य वीर्यातिचारस्य चारित्रातिचारस्य पंचाना महाव्रतानां पंचानां समितीनां तिसृणां गुप्तीनां षण्णामावश्यकानां पण्णां जीवनिकायानां विराधनायां पोलः (पोडा) कृतो षा कारितो वा क्रियमाणो वा समनुमतः तस्य मिथ्या मे दुष्कृतम् ॥१॥
२-अतिगमने निर्गमने स्थाने गमने चंक्रमणे उद्वर्तने परिवर्तने आकुञ्चने प्रसारणे श्रामर्श परिमर्श उत्स्वपनापिते (पूतकृते वा) दन्तकटकायिने (अतीवककैशशब्दे वा) चलिते निषण्णे शयने सुप्तस्योत्थाय उद्भवने उद्भस्य उपविश्य शयने एकेन्द्रियाणां.... "संघटनया संघातनगा उत्तापनया परितापनया विराधनायां यत्र मे यः कश्चिदेवसिको रात्रिकोऽतिक्रमो व्यतिक्रमोऽतिचारोऽनाचारस्तस्य'...।
For Private And Personal Use Only