SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar क्रिया-कलापे याणं, आयारादिसुदणाणोवदेसयाणं उवज्झायाणं, तिरयणगुणपालणरयाणं सव्वसाहूणं णिचकालं अंचेमि पूजेमि वंदामि गमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं । त्रैकाल्यं द्रव्यषट्कं नवपदसहितं जीवषट्कायलेश्याः पंचान्ये चास्तिकाया व्रतसमितिगतिज्ञानचरित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमहगिरीशैः प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः॥१॥ सिद्धे जयप्पसिद्धे चउविहआराहणाफलं पत्ते । वंदित्ता अरहते वोच्छं आराहणा कमसो ॥२॥ उज्जोवणमुज्जवणं णिव्वहणं साहणं च णित्थरणं । दसणणाणचरित्तं तवाणमाराहणा भणिया ॥३॥ - इति स्वाध्यायः । अथ पौर्वाह्निकस्वाध्यायनिष्ठापनक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ भावपूजावन्दनास्तवसमेतं श्रीश्रुतभक्तिकायोत्सर्ग करोम्यहम् । दण्डकं पठित्वाअर्हद्वक्त्रप्रसूतं गणधररचितमित्यादि । इच्छामि भंते सुदभत्तिकाओसग्गो कओ इत्यादि च । ध्यायक्रमः। For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy