________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
क्रिया-कलापे
याणं, आयारादिसुदणाणोवदेसयाणं उवज्झायाणं, तिरयणगुणपालणरयाणं सव्वसाहूणं णिचकालं अंचेमि पूजेमि वंदामि गमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं ।
त्रैकाल्यं द्रव्यषट्कं नवपदसहितं जीवषट्कायलेश्याः पंचान्ये चास्तिकाया व्रतसमितिगतिज्ञानचरित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमहगिरीशैः प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः॥१॥ सिद्धे जयप्पसिद्धे चउविहआराहणाफलं पत्ते । वंदित्ता अरहते वोच्छं आराहणा कमसो ॥२॥ उज्जोवणमुज्जवणं णिव्वहणं साहणं च णित्थरणं । दसणणाणचरित्तं तवाणमाराहणा भणिया ॥३॥
- इति स्वाध्यायः । अथ पौर्वाह्निकस्वाध्यायनिष्ठापनक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ भावपूजावन्दनास्तवसमेतं श्रीश्रुतभक्तिकायोत्सर्ग करोम्यहम् ।
दण्डकं पठित्वाअर्हद्वक्त्रप्रसूतं गणधररचितमित्यादि । इच्छामि भंते सुदभत्तिकाओसग्गो कओ इत्यादि च ।
ध्यायक्रमः।
For Private And Personal Use Only