SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्वाध्याय क्रमः । Acharya Shri Kailassagarsuri Gyanmandir अथ पौर्वाह्निक स्वाध्यायप्रतिष्ठापनक्रियायां श्रीआचार्यभक्ति कायोत्सर्ग करोम्यहम् | दंडकं पठित्वाप्राज्ञः प्राप्त समस्तशास्त्रहृदयः प्रव्यक्तलोकस्थितिः प्रास्ताश: प्रतिभापरः प्रशमवान् प्रागेव दृष्टोत्तरः । प्रायः प्रश्नसहः प्रभुः परमनोहारी परानिन्दया ब्रूयाद्धर्मकथां गणी गुणनिधिः प्रस्पष्टमिष्टाक्षरः || १ | श्रुतम विकलं शुद्धा वृत्तिः परप्रतिबोधने परिणतिरूद्योगो मार्गप्रवर्तन सद्विधौ । बुधनुतिरनुत्सेको लोकज्ञता मृदुतास्पृहा यति पतिगुणा यस्मिन्नन्ये च सोऽस्तु गुरुः सताम् ||२|| श्रुतजलधिपारगेभ्यः स्वपर विभावनापदुमतिभ्यः । सुचरिततपोनिधिभ्यो नमो गुरुभ्यो गुणगुरुभ्यः ॥ ३॥ छत्तीसगुण समग्गे पंचविहाचार करणसंदरिसे । सिस्साणुग्गहसले धम्माहरिये सदा वंदे ॥ ४॥ गुरुभत्तिसंजमेण य तरंति संसारसारं घोरं । छिंदंति अटुकम्मं जम्मणमरणं ण पावंति ॥ ५ ॥ ये नित्यं व्रतमंत्र होमनिरता ध्यानाग्निहोत्राकुलाः । षट्कर्माभिरतास्तपोधनधनाः साधुक्रियासाधवः । शीलप्रावरणा गुणप्रहरणाश्चन्द्रार्क तेजोधिका ३६ मोक्षद्वारकपाटपाटनभटाः प्रीणंतु मां साधवः ॥ ६ ॥ गुरवः पान्तु वो नित्यं ज्ञानदर्शननायकाः । चारित्रार्णवगंमीरा मोक्षमार्गोपदेशकाः ॥ ७ ॥ For Private And Personal Use Only इच्छामि भंते ! आयरियभत्तिकाओसग्गो कओ तस्सालोचेउं, सम्मणाण - सम्म सण - सम्मचरित्तजुत्ताणं पंचाविहाचाराणं आयरि
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy