________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्वाध्याय क्रमः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ पौर्वाह्निक स्वाध्यायप्रतिष्ठापनक्रियायां श्रीआचार्यभक्ति
कायोत्सर्ग करोम्यहम् |
दंडकं पठित्वाप्राज्ञः प्राप्त समस्तशास्त्रहृदयः प्रव्यक्तलोकस्थितिः
प्रास्ताश: प्रतिभापरः प्रशमवान् प्रागेव दृष्टोत्तरः । प्रायः प्रश्नसहः प्रभुः परमनोहारी परानिन्दया
ब्रूयाद्धर्मकथां गणी गुणनिधिः प्रस्पष्टमिष्टाक्षरः || १ | श्रुतम विकलं शुद्धा वृत्तिः परप्रतिबोधने परिणतिरूद्योगो मार्गप्रवर्तन सद्विधौ । बुधनुतिरनुत्सेको लोकज्ञता मृदुतास्पृहा
यति पतिगुणा यस्मिन्नन्ये च सोऽस्तु गुरुः सताम् ||२|| श्रुतजलधिपारगेभ्यः स्वपर विभावनापदुमतिभ्यः । सुचरिततपोनिधिभ्यो नमो गुरुभ्यो गुणगुरुभ्यः ॥ ३॥ छत्तीसगुण समग्गे पंचविहाचार करणसंदरिसे । सिस्साणुग्गहसले धम्माहरिये सदा वंदे ॥ ४॥ गुरुभत्तिसंजमेण य तरंति संसारसारं घोरं । छिंदंति अटुकम्मं जम्मणमरणं ण पावंति ॥ ५ ॥ ये नित्यं व्रतमंत्र होमनिरता ध्यानाग्निहोत्राकुलाः ।
षट्कर्माभिरतास्तपोधनधनाः साधुक्रियासाधवः । शीलप्रावरणा गुणप्रहरणाश्चन्द्रार्क तेजोधिका
३६
मोक्षद्वारकपाटपाटनभटाः प्रीणंतु मां साधवः ॥ ६ ॥ गुरवः पान्तु वो नित्यं ज्ञानदर्शननायकाः । चारित्रार्णवगंमीरा मोक्षमार्गोपदेशकाः ॥ ७ ॥
For Private And Personal Use Only
इच्छामि भंते ! आयरियभत्तिकाओसग्गो कओ तस्सालोचेउं, सम्मणाण - सम्म सण - सम्मचरित्तजुत्ताणं पंचाविहाचाराणं आयरि