________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रियाकलापे
२-स्वाध्याय-क्रमः ।
अथ पौर्वाह्निकस्वाध्यायप्रतिष्ठापनक्रियायां श्रीश्रुतभक्तिकायोसर्ग करोम्यहम् ।
दंडकं पठित्वाअर्हद्वक्त्रप्रसूतं गणधररचितं द्वादशाङ्गं विशालं
चित्रं बह्वर्थयुक्तं मुनिगणवृषभैर्धारितं बुद्धिमद्भिः । मोक्षारद्वारभूतं व्रतवरणफलं ज्ञेयभावप्रदीपं
भक्त्या नित्यं प्रवन्दे श्रुतमहमखिलं सर्वलोकैकसारम् ॥१॥ जिनेन्द्रवक्त्रप्रतिनिर्गत वचो यतीन्द्रभूतिप्रमुखैर्गणाधिपः। श्रुतं घृतं तैश्च पुनः प्रकाशितं, द्विषट्प्रकारं प्रणमाम्यहं श्रुतं ॥२॥ कोटीशतं द्वावश चैव कोट्यो लक्षाण्यशीतिस्न्यधिकानि चैव । पंचाशदष्टौ च सहस्रसंख्यमेतच्छ्रुतं पंचपदं नमामि ॥३॥ अरहंतभासियत्थं गणहरदेवेहि गंथियं सम्मं ।। पणमामि भत्तिजुत्तो सुदणाणमहोवहिं सिरसा ॥४॥
इच्छामि भंते ! सुदभत्तिकाउस्सग्गो कओ तस्सालोचेलं, अंगोवंगपइण्णयपाहुडपरियम्मसुत्तपढमानिओअपुव्वगयचूलिया चेव सुत्तत्थयथुइधम्मकहाइयं सुदं णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ चोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं । १-स्वाध्यायं लघुभक्त्यात्तं श्रुतसूर्योरहर्निशे ।
पूर्वऽपरेऽपि चाराध्य श्रुतस्यैव क्षमापयेत् ॥ १ ॥
For Private And Personal Use Only