________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
अयं सम्यग्दर्शनसंस्कार इह मुनौ स्फुरतु १ अयं सम्यग्ज्ञानसंस्कार इह मुनौ स्फुरतु २ अयं सम्यक्चारित्रसंस्कार इह मुनौ स्फुरतु ३ अर्य बाह्याभ्यन्तरतपःसंस्कार इह मुनौ स्फुरतु ४ अयं चतुरंगवीर्यसंस्कार इह मुनौ स्फुरत ५ अयं अष्टमातृमंडलसंस्कार इह मुनौ स्फुरतु ६ अयं शुद्धधष्टकावष्टंभसंस्कार इह मुनौ स्फुरतु ७ अयं अशेषपरीषहजयसंस्कार इह मुनौ स्फुरतु ८ अयं त्रियोगासंगमनिवृत्तिशीलतासंस्कार इह मुनौ स्फुरतु ६ अयं त्रिकरणासंयमनिवृत्तिशीलतासंस्कार इह मुनौ स्फुरतु १० अयं दशासंयमनिवृत्तिशीलतासंस्कार इह मुनौ स्फुरतु ११ अयं चतुः संज्ञानिग्रहशीलतासंस्कार इह मुनौ स्फुरतु १२ अयं पंचेन्द्रियजयशीलतासंस्कार इह मुनौ स्फुरतु १३ अयं दशधर्मधारणशीलतासंस्कार इह मुनौ स्फुरतु १४ अयमष्टादशसहस्रशीलतासंस्कार इह मुनौ स्फुरतु १५
अयं चतुरशीतिलक्षणसंस्कार इह मुनौ स्फुरतु १६ इति प्रत्येकमुच्चार्य शिरसि लवंगपुष्पाणि क्षिपेत् ।
'णमो अरहताणं' इत्यादि ॐ परमहंसाय परमेष्ठिने हं स हंस हं हां ह ह्रौं ह्रीं ह्र हः जिनाय नमः जिनं स्थापयामि संवौषट्, ऋषिमस्तके न्यसेत् । अथ गुर्वावली पठित्वा अमुकस्य अमुकनामा त्वं शिष्य इति कथयित्वा संयमाद्युपकरणानि दद्यात् ।
णमो अरहताणं भो अन्तेवासिन् ! षड्जीवनिकायरक्षणाय मार्दवादिगुणोपेतमिदं पिच्छिकोपकरणं गृहाण गृहाणेति ।
ॐ णमो अरहंताणं मतिश्रुतावधिमनःपर्ययकेवलज्ञानाय द्वादशांगश्रुताय नमः भो अन्तेवासिन् ! इदं ज्ञानोपकरणं गृहाण गृहाणेति।
For Private And Personal Use Only