________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीक्षाविधिः।
~uvi
vvvvvvvvv
wwwmmmmmmmmmm
स्वाहा” अनेन प्रथमं केशोत्पाटनं कृत्वा पश्चात् “ॐ हा अहंड्यो नमः, ॐ हीं सिद्धेभ्यो नमः, ॐ हूँ मूरिभ्यो नम, ॐ हौं पाठकेभ्यो नमः, ॐ ह्रः सर्वसाधुभ्यो नमः" इत्युच्चरन् गुरुः स्वहस्तेन पंचवारान् केशान् उत्पाटयेत् । पश्चादन्यः कोऽपि लोचावसाने बृहद्दीक्षायां लोचनिष्ठापनक्रियायां पूर्वाचार्येत्यादिकं पठित्वा सिद्धभक्तिः (क्तिं ) कर्तव्या ( कुर्यात् ) ततः शीर्ष प्रक्षाल्य गुरुभक्ति दत्वा वस्त्राभरणयज्ञोपवीतादिकं परित्यज्य तौवावस्थाय दीक्षां याचयेत् । ततो पुरुः शिरसि श्रीकारं लिखित्वा "ॐ हीं अर्ह अ सि आ उ सा ही स्वाहा" अनेन मंत्रेण जाप्यं १०८ दद्यात् । ततो गुरुस्तस्यांजलौ केशर. पूरश्रीखंडेन श्रीकारं कुर्यात् । श्रीकारस्य चतुर्दिनु-- रयणत्तयं च वंदे चउवीसजिणं तहा वंदे । पंचगुरूणं वंदे चारणजुगलं तहा वंदे ॥
इति पठन अंकान् 'लिखेत् । पूर्वे ३ दक्षिणे २४ पश्चिमे ५ उत्तरे २ इति लिखित्वा "सम्यग्दर्शनाय नमः, सम्यग्ज्ञानाय नमः, सम्यक्चारित्राय नमः" इति पठन् तन्दुलैब्जलिं पूरयेत्तदुपरि नालिकरं पूगीफलं च धृत्वा सिद्धचारित्रयोगिभक्ति पठित्वा ब्रतादिकं दद्यात् । तथा हि
बदसमिदिदियरोधो लोचो आवासयमचेलमण्हाणं । खिदिसयणमदंतवणं ठिदिभोयणमेयमत्तं च ॥१॥
इति पठित्वा तव्याख्या विधेया कालानुसारेणेति निरूप्य पंचमहाव्रतपंचसमितीत्यादि पठित्वा सम्यक्त्वपूर्वकं दृढव्रतं सुव्रतं समारूढं ते भवतु' इति त्रीन वारान् उच्चार्य व्रतानि दत्वा ततः शान्तिभक्तिं पठेत् । ततः आशीः श्लोकं पठित्वा अंजलिस्थं तन्दुलादिकं दाने दापयित्वा, अथ षोडशसंस्कारारोपण
१-लिख्यते पुस्तकान्तरे।
For Private And Personal Use Only