________________
Shri Mahavir Jain Aradhana Kendra
३३४
www.kobatirth.org
क्रिया-कलापे
Acharya Shri Kailassagarsuri Gyanmandir
ततो गुरोर संघस्याप्रे च दीक्षाये यांचां कृत्वा तदाज्ञया सौभाग्यवतीस्त्रीविहितस्वस्तिकोपरि श्वेतवस्त्रं प्रच्छाद्य तत्र पूर्वदिशाभिमुखः पर्यकासनं कृत्वा आसते, गुरुश्चोत्तरात्रिमुखो भूत्वा, 'संघाष्टकं संघं च परिपृच्छय लोचं कुर्यात् ।
अथ तद्विधिः
dedigni
बृहद्दीक्षायां लोचस्वीकार क्रियायां पूर्वाचार्येत्यादिकमुच्चार्य सिद्ध-योगिभक्ती कृत्वा - ॐ नमो भगवते प्रक्षीणाशेषकल्मषाय दिव्यतेजो मूर्त श्री शान्तिनाथाय शान्तिकराय सर्वविघ्नप्रणाशनाय सर्वरोगापमृत्य विनाशनाय सर्वपरकृतक्षुद्रोपद्रवविनाशनाय सर्वक्षामडामरविनाशार ॐ ह्रां ह्रीं हूं ह्रौं ह्रः असि आ उ सा अमुकस्य सर्वशान्ति कु कुरु स्वाहा ।
इत्यनेन मंत्रेण गन्धोदकादिकं त्रिवारं मंत्रयित्वा शिरसि निक्षिपेत् । शान्तिमंत्रेण गन्धोदकं त्रिः परिषिच्य मस्तकं वामहस्तेन स्पृशेत् । ततो दध्यक्षत गोमयदूर्वं कुरान मस्तके वर्धमानमंत्रेण निक्षिपेत्
ॐ नमो भयवदो वड्ढमाणस्स रिसहस्स चक्कं जलतं गच्छइ आयासं पायालं लोयाणं भूयाणं जये वा विवादे वा भणे वा रणगणे वा रायंगणे वा मोहणे वा सन्यजीवसत्ताणं अपराजिदो भवदु रक्ख रक्ख स्वाहा — वर्धमान मंत्रः ।
ततः पवित्रभस्मपात्रं गृहीत्वा “ॐणमो अरहंताणं रलत्रयपवित्रीकृतोत्तमांगाय ज्योतिर्मयाय मतिश्रुतावधिमनः पर्यय केवलज्ञानाय अ सि आ उ सा स्वाहा " इदं मंत्रं पठित्वा शिरसि कर्पूरमिश्रितं भस्म परिक्षिप्य “ॐ ह्रीं श्रीं क्लीं ऐं अईं असि आउसा
१ - इति पदं पुस्तकान्तरे नास्ति ।
For Private And Personal Use Only