________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1
Acharya Shri Kailassagarsuri Gyanmandir
Achar
दीक्षाविधिः।
अथ लोचप्रतिष्ठापनक्रियायां......."सिद्धभक्तिकायोत्सर्ग करोमि
('तवसिद्धे' इत्यादि) अथ लोचप्रतिष्ठापनक्रियायां..."योगिभक्तिकायोत्सर्ग करोमि
अनन्तरं स्वहस्तेन परहस्तेनापि वा लोचः कार्यः अथ लोचनिष्ठापनक्रियायां"...."सिद्धभक्तिकायोत्सर्ग करोमि
('तवसिद्धे' इत्यादि ) अनन्तरं प्रतिक्रमणं कर्तव्यम् ।
वृहद्दीक्षाविधिः
con पूर्वदिने भोजनसमये भाजनतिरस्कारविधि विधाय आहारं गृहीत्वा चैत्यालये आगच्छेत् ततो बृहत्प्रत्याख्यानप्रतिष्ठापने सिद्धयोगभक्ती पठित्वा गुरुपायें प्रत्याख्यानं सोपवासं गृहीत्वा प्राचार्यशान्ति-समाधिभक्तीः पठित्वा गुरोः प्रणामं कुर्यात् । ___ अथ दीक्षादाने दीक्षादातृजनः शान्तिक-गणधरवलयपूजादिक यथाशक्ति कारयेत् । अथ दाता तं स्नानादिकं कारयित्वा यथायोग्यालङ्कारयुक्तं महामहोत्सवेन चैत्यालये समानयेत् । स देवशास्त्रगुरुपूजा विधाय वैराग्यभावनापरः सर्वैः सह क्षमां कृत्वा गुरोरने तिष्ठेत् । से जघन्य माना गया है । इस लोच को उपवासपूर्वक और प्रतिक्रमण सहित लघुसिद्धभक्ति और लघुयोगिभक्ति पढ़कर प्रतिष्ठापन और लघु सिद्धभक्ति पढ़कर निष्ठापन करना चाहिए ।
For Private And Personal Use Only