________________
Shri Mahavir Jain Aradhana Kendra
३२५
www.kobatirth.org
क्रिया-कलापे-
Acharya Shri Kailassagarsuri Gyanmandir
३- 'अथ जिनेन्द्रनिष्क्रमण कल्याणकक्रियायां' इत्येवं विज्ञाप्य क्रमश: सिद्ध चारित्र -योगि- शान्तिभक्तयः कर्तव्याः । प्रदक्षिणी करणं च योगिभक्त्या ।
४ - ' अथ जिनेन्द्रज्ञानकल्याणकक्रियायां ' इत्येवं प्रतिज्ञाप्य अनुपूर्व्या सिद्ध-श्रुत - चारित्र -योगि- शान्तिभक्तयः प्रणेतव्याः । योगिभक्त्या प्रदक्षिणीकरणं ।
५- 'अथ जिनेन्द्र निर्वाणकल्याणकक्रियायां निर्वाणक्षेत्रक्रियायां वा इत्येवं उच्चारणां विधाय क्रमेण सिद्ध-श्रत चारित्र -योगि- निर्वाणशान्तिभक्तयः करणीयाः । निर्वाणभक्त्या प्रदक्षिणीकरणं ।
w
२१ – पंचत्वमाप्तयदीनां काये निषेधिकायां च क्रिया
'काये निषेधिकायां च मुनेः सिद्धर्षिशान्तिभिः । उत्तरप्रतिनः सिद्धवृत्तर्षिशान्तिभिः क्रिया ॥ सैद्धान्तस्य मुनेः सिद्धश्रुतर्षिशान्तिभक्तिभिः । उत्तरत्रतिनः सिद्धश्रुतवृत्त र्षिशान्तिभिः ॥ सूरेर्निषेधिकाकाये सिद्धर्षिसूरिशान्तिभिः । शरीर क्लेशिनः सिद्धवृत्तर्षिगणिशान्तिभिः ॥ सैद्धान्ताचार्यस्य सिद्ध तर्षिसूरिशान्तयः । अस्य योगे सिद्ध तवृत्तर्षिगणिशान्तयः || येषाम॒धारणा यथायोग्यं उन्नेयाः विस्तारभयात्सुगमत्वद्वा नोक्ताः
For Private And Personal Use Only
१ - (१) मृत सामान्य मुनि के शरीर और निषद्या भूमि में सिद्धभक्ति, योगिभक्ति और शान्तिभक्ति पढ़कर, (२) उत्तरव्रती मृत