SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नैमित्तिकक्रियाप्रयोगविधिः। दक्षिणस्यां दिशि उक्तं श्लोकं पठित्वा,संभवाभिनन्दनस्वयंभूस्तवद्वयमुच्चार्य, क्रियां विज्ञाप्य, दंडादिकं विधाय तामेव भक्तिं सांचलिकां पठेत् । इत्येवं दक्षिणदिक्चैत्यवन्दना । पश्चिमायां दिशि उक्तं श्लोकं पठित्वा सुमतिपद्मप्रभस्वयंभूस्तवद्वयमुच्चार्य कृत्यविज्ञापनां कृत्वा दंडादिकं विधाय तामेव भक्तिं सांचलिकां पठेत् । इति पश्चिमदिक्चैत्यवंदना। उत्तरस्यां दिशि उक्तं श्लोकं पठित्वा सुपार्श्वचन्द्रप्रभस्वयंभूस्तवद्वयं भणित्वा कृत्यविज्ञापनां कृत्वा दंडादिकं विधाय तामेव लघुचैत्यभक्तिं सांचलिका पठेत । इत्युत्तरदिक्चैत्यवन्दना । ____ अथ वर्षायोगप्रतिष्ठापनक्रियायां............पंचगुरुभक्तिकायोत्सर्ग करोमि -(पंचगुरुभक्तिः) ____ अथ वर्षायोगप्रतिष्ठापनक्रियायां............शान्तिमक्तिकायोत्सर्ग करोमि (शन्तिभक्तिः) १८ वयोगनिष्ठापनक्रिया___ऊर्जकृष्णचतुर्दश्यां पश्चाद्रात्रौ च मुच्यताम् । वर्षायोगप्रतिष्ठापने यो विधिरुक्तिः स एव तन्निष्ठापने कार्यः । केवलं 'वर्षायोगप्रतिष्ठापनक्रियायां' इत्यस्य स्थाने 'वर्षायोगनिष्ठापनक्रियायां' इति योज्यम् । १-कार्तिक कृष्णा चतुर्दशी के दिन रात्रि के चौथे प्रहर में वर्षायोग का निष्ठापन करें। For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy