________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नैमित्तिकक्रियाप्रयग विधिः।
३१३
-
-
-
संस्कृतक्रियाकाण्डानुसारेण तु'सिद्धश्रुतसुचारित्रचैत्यपंचगुरुस्तुतिः । शान्तिभक्तिश्च षष्ठीयं क्रिया स्यादष्टमीतिथी ॥१॥ अथ अष्टमीक्रियायां...."सिद्धभक्तिकायोत्सर्ग करोमि
(दंडादिविधानपूर्वकं सिद्धभक्तिः कार्या) अथ अष्टमीक्रियायां... श्रुतभक्तिकायोत्सर्ग करोमि
(दंडादिकं विधाय श्रुतभक्तिः कर्तव्या) अथाष्टमीक्रियायां..... चारित्रभक्तिकायोत्सर्ग करोमि
(दंडादिपूर्व चारित्रभत्तिविधेया) अथाष्टमीक्रियायां....चैत्यभक्तिकायोत्सर्ग करोमि
(पूर्ववत् चैत्यभक्ति: करणीया ) अथाष्टमी क्रियायां...पंचगुरुभक्तिकायोत्सर्ग करोमि
(पूर्ववत् पंचगुरुभक्तिं कुर्यात् ) अथाष्टमीक्रियायां...''शान्तिभक्तिकायोत्सर्ग करोमि( दंडादिविधानं भक्तिपठनं च कर्तव्यं अन्ते समाधिभक्तिश्च ) ४-सिहमतिमाक्रिया'सिद्धभक्त्यैकया सिद्धप्रतिमायां फ्रिया मता।
अथ सिद्धप्रतिमाक्रियायां........."सिद्धभक्तिकायोत्सर्ग करोमि
('सिद्धानुघृत' इत्यादि)
१-अष्टमी क्रिया में सिद्धभक्ति, श्रुतभक्ति, चारित्रभक्ति, चैत्यभक्ति, पंचगुरुभक्ति और शान्तिभक्ति एवं छह भक्तियां करना चाहिए।
२-सिद्धप्रतिमा में एक सिद्धभक्ति करना चाहिए ।
For Private And Personal Use Only