________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ah
Acharya Shri Kailassagarsuri Gyanmandir
लघुमक्तयः ।
द्वौ" कुन्देन्दुतुषारहारधवलौ द्वौविन्द्रनीलप्रभौ
द्री बन्धकसमप्रमौ जिनवृषौ द्वौ च प्रियङ्गुप्रमौ । शेषाः षोडशजन्ममृत्युरहिताः सन्तप्तहेमप्रमास्ते संज्ञानदिवाकराः सुरनुताः सिद्धिं प्रयच्छन्तु नः॥५॥
अञ्चलिकाइच्छामि भंते ! चैत्यभत्तिकाउस्सग्गो कओ तस्सालोचेलं, अहलोय--तिरियलोय--उड्ढलोयम्मि किट्टिमाकिट्टिमाणि जाणि जिणचेइयाणि ताणि सब्वाणि तीसुवि लोएसु भवणवासियवाणवितर-जोइसिय-कप्पवासियित्ति चउविहा देवा सपरिवारा दिव्वेण गंधेण दिव्वेण पुप्फेण दिवेण धृवेण दिन्वेण चुण्णेण दिव्वेण वासेण दिवेण हाणेण णिच्चकालं अचंति पुजंति वंदंति णमंसंति, अमवि इह संतो तत्थ संताई णिच्चकालं अंचेमि पुज्जेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरण जिणगुणसंपत्ति होउ मज्झं ।
इति भक्त्यध्यायस्तृतीयः।
-
-
-
१३-श्रीचन्द्रप्रभपुष्पदन्तौ । १४--सुपार्श्वपाश्वौं । १५-पद्मप्रभवासुपूज्यौ । १६–बन्धूकपुष्पसदृशौ रक्तवौँ । १७-जिनश्रेष्ठौ गणधरदेवादीनामतिशयेन प्रशस्यौ । १८-मुनिसुव्रतनेमी । १६-- कृष्णवर्णी।
For Private And Personal Use Only