SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघुभक्तयः। छत्तीसगुणसमग्गे पंचविहाचारकरणसंदरिसे । सिस्सागुग्गहकुसले धम्माइरिए सदा वंदे ॥४॥ गुरुभत्तिसंजमेण य तरंति संसारसायरं घोरं । छिण्णंति अहकम्मं जम्मणमरणं ण पार्वेत्ति ॥ ५॥ ये नित्यं व्रतमंत्रहोमनिरता ध्यानाग्निहोत्राकुलाः षटकर्माभिरतास्तपोधनधनाः साधुक्रियासाधकः । शीलप्रावरणा गुणप्रहरणाश्चन्द्राकतेजोऽधिका मोक्षद्वारकपाटपाटनभटाः प्रीणन्तु मां साधवः ॥६॥ गुरवः पान्तु वो नित्यं ज्ञानदर्शननायकाः । चारित्राणवगंभीरा मोक्षमार्गोपदेशकाः ॥७॥ अंचलिकाइच्छामि भंते ! आइरियमत्तिकाओसग्गो को तस्सालोचेउं, सम्मणाण-सम्मदसण-सम्मचारित्तजुत्ताणं पंचविहाचाराणं आइरियाण, आयारादिसुदणाणोवदेसयाणं उवज्झायाणं तिरयणगुणपालणरयाणं सबमाणं णिच्चकालं अंचेमि पूजेमि वंदामि मंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं । लघुचैत्यभक्तिः । ___ वर्षेषु वर्षान्तरपर्वतेषु नन्दीश्वरे यानि च मन्दरेषु । यावन्ति चैत्यायतनानि लोके सर्वाणि वन्दे जिनपुंगवानाम् ॥१॥ १-हिमवदादिषु।२-नन्दीश्वरद्वीपे द्विपंचाशत् ।३-प्रतिमागृहाणि। For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy