________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघुभक्तयः।
छत्तीसगुणसमग्गे पंचविहाचारकरणसंदरिसे । सिस्सागुग्गहकुसले धम्माइरिए सदा वंदे ॥४॥ गुरुभत्तिसंजमेण य तरंति संसारसायरं घोरं । छिण्णंति अहकम्मं जम्मणमरणं ण पार्वेत्ति ॥ ५॥ ये नित्यं व्रतमंत्रहोमनिरता ध्यानाग्निहोत्राकुलाः
षटकर्माभिरतास्तपोधनधनाः साधुक्रियासाधकः । शीलप्रावरणा गुणप्रहरणाश्चन्द्राकतेजोऽधिका
मोक्षद्वारकपाटपाटनभटाः प्रीणन्तु मां साधवः ॥६॥ गुरवः पान्तु वो नित्यं ज्ञानदर्शननायकाः । चारित्राणवगंभीरा मोक्षमार्गोपदेशकाः ॥७॥
अंचलिकाइच्छामि भंते ! आइरियमत्तिकाओसग्गो को तस्सालोचेउं, सम्मणाण-सम्मदसण-सम्मचारित्तजुत्ताणं पंचविहाचाराणं आइरियाण, आयारादिसुदणाणोवदेसयाणं उवज्झायाणं तिरयणगुणपालणरयाणं सबमाणं णिच्चकालं अंचेमि पूजेमि वंदामि मंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं ।
लघुचैत्यभक्तिः ।
___ वर्षेषु वर्षान्तरपर्वतेषु नन्दीश्वरे यानि च मन्दरेषु ।
यावन्ति चैत्यायतनानि लोके सर्वाणि वन्दे जिनपुंगवानाम् ॥१॥ १-हिमवदादिषु।२-नन्दीश्वरद्वीपे द्विपंचाशत् ।३-प्रतिमागृहाणि।
For Private And Personal Use Only