SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०४ क्रिया-कलापे ANS - - गिंमे गिरिसिहरत्था वरिसायाले रुक्खमूल रयणीसु । सिसिरे बाहिरसयणा ते साहू वैदिमो णिच्चं ॥२॥ गिरिकन्दरदुर्गेषु ये वसन्ति दिगम्बराः । पाणिपात्रपुटाहारास्ते यान्ति परमां गतिम् ॥३॥ अञ्चलिका. इच्छामि भंते ! योगिभत्तिकाओसग्गो को तस्सालोचेलं, अड्ढाइजदीवदोसमुद्देसु पण्णारसकम्मभूमिसु आदावणरुक्खमूल-अब्भोवास-ठाण-मोण-वीरासणेक्कवास-कुक्कुडासणचउत्थपक्खखमणादिजोगजुत्ताण णिच्चकाल अचमि पूजेमि वंदामि णमंप्सामि, दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमण समाहिमरणं जिणगुणसंपत्ति होउ मज्झं । प्राचार्य-लघुभक्तिः। cons प्राज्ञः प्राप्तसमस्तशास्त्रहृदयः प्रव्यक्तलोकस्थितिः प्रास्ताशः प्रतिभापरः प्रशमवान् प्रागेव दृष्टोत्तरः। प्रायः प्रश्नसहः प्रभुः परमनोहारी परानिन्दया ब्रूयाद्धर्मकथां गणी गुणनिधिः प्रस्पष्टमृष्टाक्षरः॥१॥ श्रुतमविकलं शुद्धा वृत्तिः परप्रतिबोधने परिणतिरुरूद्योगो मार्गप्रवर्तनसद्विधौ । बुधनुतिरनुत्सेको लोकज्ञता मृदुताऽस्पृहा यतिपतिगुणा यस्मिन्नन्ये च सोऽस्तु गुरुः सताम्।।२।। श्रुतजलधिपारगेभ्यः स्वपरमतविभावनापटुमतिभ्यः । सुचरिततपोनिधिभ्यो नमो गुरुभ्यो गुणगुरुभ्यः ॥३॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy