________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४
क्रिया-कलापे
ANS
-
-
गिंमे गिरिसिहरत्था वरिसायाले रुक्खमूल रयणीसु । सिसिरे बाहिरसयणा ते साहू वैदिमो णिच्चं ॥२॥ गिरिकन्दरदुर्गेषु ये वसन्ति दिगम्बराः । पाणिपात्रपुटाहारास्ते यान्ति परमां गतिम् ॥३॥
अञ्चलिका. इच्छामि भंते ! योगिभत्तिकाओसग्गो को तस्सालोचेलं, अड्ढाइजदीवदोसमुद्देसु पण्णारसकम्मभूमिसु आदावणरुक्खमूल-अब्भोवास-ठाण-मोण-वीरासणेक्कवास-कुक्कुडासणचउत्थपक्खखमणादिजोगजुत्ताण णिच्चकाल अचमि पूजेमि वंदामि णमंप्सामि, दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमण समाहिमरणं जिणगुणसंपत्ति होउ मज्झं ।
प्राचार्य-लघुभक्तिः।
cons प्राज्ञः प्राप्तसमस्तशास्त्रहृदयः प्रव्यक्तलोकस्थितिः
प्रास्ताशः प्रतिभापरः प्रशमवान् प्रागेव दृष्टोत्तरः। प्रायः प्रश्नसहः प्रभुः परमनोहारी परानिन्दया
ब्रूयाद्धर्मकथां गणी गुणनिधिः प्रस्पष्टमृष्टाक्षरः॥१॥ श्रुतमविकलं शुद्धा वृत्तिः परप्रतिबोधने
परिणतिरुरूद्योगो मार्गप्रवर्तनसद्विधौ । बुधनुतिरनुत्सेको लोकज्ञता मृदुताऽस्पृहा
यतिपतिगुणा यस्मिन्नन्ये च सोऽस्तु गुरुः सताम्।।२।। श्रुतजलधिपारगेभ्यः स्वपरमतविभावनापटुमतिभ्यः । सुचरिततपोनिधिभ्यो नमो गुरुभ्यो गुणगुरुभ्यः ॥३॥
For Private And Personal Use Only