________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्राकृत - पंचमहागुरुभक्तिः ।
Acharya Shri Kailassagarsuri Gyanmandir
२१५
टीका -- पंचहाचारपंच ग्गिसंसाया -- पंचधाचारपंचाग्निसंसाधकाः, पंचधाचारः ज्ञानाचारः दर्शनाचारः तप-- आचारः वीर्याचारः चारित्राचारश्चेति स एव पंचाग्निः कर्मेन्धनभस्मीकरणसमर्थत्वात् तस्य संसाधकाः सम्यगनुष्ठातारः 1 वारसंगाइंसुअल हिमवगाह्याद्वादशाङ्गश्रुतजलध्यवगाद्दकाः द्वादशाङ्गश्रुतमेव जलधिर्महासमुद्रः सम्यक्त्वादिरत्नाश्रयत्वात् गांभीर्यादिगुणत्वाद्वा तस्यावगाहका विलोड्य पर्यन्तगामिनः मोक्खलच्छी -- मोक्षलक्ष्मीं, महंती -- महतीं अनन्तां, महं - महा', ते सूरिणो-ते सूरयः आचार्याः, सया-सदा, किंतु-ददतु विश्राणन्तु वितरन्तु प्रयच्छन्तु । कथंभूतास्ते सूरयः ? मोक्खं गयासं गया -- मोक्षं सर्वकर्मक्षयलक्षणं, गयासं - गता इहपरलोकाशारहितं गताः प्राप्ताः ।
"
I
For Private And Personal Use Only
ww-d
घोरसंसार भीमावीकाणणे, तिक्खवियरालणहपावपंचाणणे । मरगाण जीवाण पहदेसिया, बंदिमो ते उवज्झाय अम्हे सया ॥ ४ ॥
-
टीका - अम्हे - वयं, ते - तान्, उवज्झाय - उपाध्यायान् नंदिमो वन्दामः पादावलग्नपूर्वकं संस्तुमः । कथं ? सया - सदा सर्वकालं । तान कान् ? ये इति अध्याहार्यं ये जीवाण— जीवानां भव्यप्राणिन, पदेसया – मोक्षमार्ग प्रकाशकाः । कथंभूतानां जीवानां ? राद्रुमग्गाणनष्टमार्गाणां मिथ्यामोहाज्ञान कुतपः परिणतानां । कस्मिन् ? घोरेत्यादि - घोरोऽतिरौद्रः स चासौ संसारश्चतुर्गतिलक्षणः स एव भीमाडीकाण भयानकोद्वसयनं तस्मिन् । कथंभूते संसारकानने ? तिक्खेत्यादि -- तीच्या निशाता हृदयकायकदर्धका विकराला अतिरौद्रा एवंविधा नखा उदयलक्षणा नखरा येषां ते तीक्ष्णविकरालनखास्तादृशाः पापपंचाननाः पापसिंहा यस्मिन् तत्तथोक्त तस्मिन् दुःखजनकनख हिंसादिपातकसिंहा इत्यर्थः ।