SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६२ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir टीका - तदेतदित्यादि । तद्र पमेतद्वयावर्णितप्रकारं । श्रमराणामीश्वरा इंद्रा: यदि वा अमरा देवा ईश्वरा देवेन्द्रधर ऐन्द्रनरेन्द्राः तेषां प्रचला पुनः पुनः प्रणामपराः ते च ते मौलयश्च तेषां माला पंक्तिः तत्र मणयस्तेषां स्फुरंतो दीप्तास्ते च ते किरणाश्च रश्मयस्तैः चुंबनीयमाश्लेषणीयं चरणारविंदद्वयं यत्र चरणावेव अरविंदे कमले तयोद्वयं । पुनातु पवित्रीकरोतु । तव रूपं । हे जिनेन्द्र भगवन् केवलज्ञानसंपन्न यदि वा पूज्य ! किं तत्पुनातु ? जगत्सकलं । किंविशिष्टं ? अन्धीकृतं विवेकपराङ्मुस्वीकृतं । कैः ? अन्यतीर्थगुरुरूपदोषोदयैः - जैन तीर्थादन्यत्तीर्थं मतं येषां ते अन्यतीर्था मिध्यादृष्टयः तेभ्यो गुरुरूपार्णा बृहत्स्वरूपाणां दोषाणां रागद्वेषमोहानां यत्र उदयाः प्रादुर्भावास्तैः || ३५ ।। श्रंचलिका इच्छामि भंते ! चेइयभत्तिकाउस्सग्गो कओ तस्सालोचेउं । अहलोयतिरियलोय उड्ढलोयम्मि किट्टिमाकिट्टिमाणि जाणि जिणचेयाणि ताणि सव्वाणि तिसु वि लोएनु भवणवासियवाणविंतरजोहसियकप्पवासियत्ति चउविहा देवा सपरिवारा दिव्वेण गंधेण, दिव्वेण पुप्फेण, दिव्वेण धूवेण, दिव्वेण चुण्णेण, दिव्वेण वासेण, दिव्वेण पहाणेण, णिच्चकालं अचंति, पुज्जंति, वंदति णमंसंति अहमविद संतो तत्थ संताई णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झ । संस्कृत-पञ्चमहागुरुभक्तिः । 96 ( १ ) श्रीमदमरेन्द्र मुकुटप्रघटितमणि किरणवारिधाराभिः । प्रक्षालितपदयुगलान् प्रणमामि जिनेश्वरान् भक्त्या ॥ १ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy