SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar चैत्यभक्तिः । २७ भगवद्वचः स्तुत्वा तत्प्रतिमास्तद्वचनात्प्रसिद्धाः स्तोतुमाहभवनविमानज्योतिव्यतरनरलोकविश्वचैत्यानि । त्रिजगदभिवंदितानां वंदे त्रेधा जिनेन्द्राणाम् ॥ ८॥ टीका-भवनेत्यादि । भवनानि च विमानानि च ज्योतिषश्च व्यंतराश्च नराश्च ज्योतिय॑न्तरनरास्तेषां लोका निवासस्थानानि । भवनविमानानि च ज्योतिय॑न्तरनरलोकाश्च तेषां विश्वचैत्यानि सर्वप्रतिमाः । केषां ? जिनेंद्राणां । कथंभूतानां १ त्रिजगदभिवंदितानां त्रिलोकाभिस्तुतानां । वेधा मनोवाक्कायैः वंदे ॥८॥ एवं चैत्यानि अभिनुत्य चैत्यालयानभिनवितुं भुवनत्रयेत्याद्याह भुवनत्रयेऽपि भुवनत्रयाधिपाभ्यर्च्यतीर्थकर्तृणां । वंदे भवाग्निशान्त्यै विभवानामालयालीस्ताः ॥ ९॥ टीका--प्रालयालीवंदे । क याः ? भुवनत्रयेपि । अपिः पालयालीत्यस्यानन्तरं द्रष्टव्यः । न केवलं चैत्यानि किं त्वालयालीरपि वंदे । केषां ? भुवनत्रयाधिपाभ्यर्च्यतीर्थकर्तृणां भुवनानां त्रयं तस्याधिपाः स्वामिनः देवेन्द्रनरेन्द्रधरणेन्द्रास्तैरभ्याः पूज्यास्ते च ते तीर्थकराश्च तेषां । विभवानां विनष्टसंसाराणां । आलयानां जिनगृहाणां पाल्यः पंक्तयः । ता भुवनत्रयसंबंधित्वेन प्रसिद्धाः । किमर्थ वंदे ? भवाग्निशान्त्यै भवः संसारः स एवाग्निः बहुप्रकारदुःखसंतापहेतुत्वात् । तस्य शान्तिः शमनं विध्यापनं विनाशस्तस्यै ॥६॥ इतीत्यादिना स्तुतार्थमुपसंहृत्य स्तोता स्तुतेः फलं याचतेइशित पंचमहापुरुषाः प्रणुता जिनधर्मवचनचैत्यानि । चैत्यालयाश्च विमलां दिशन्तु बोधिं बुधजनेष्टाम् ॥ १० ॥ टीका-इति एवमुक्तप्रकारेण पंचमहापुरुषाः पंचपरमेष्ठिनः । प्रणुताः स्तुताः । न केवलमेते, जिनधर्मवचनचैत्यानि For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy