SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चैत्यभक्तिः । Acharya Shri Kailassagarsuri Gyanmandir यथा भवत्येवं विघट्य । विघटितमपि हि द्वारं अर्गलासद्भावे नेष्टप्रदेशे प्रवेष्टुं प्रयच्छति । कथंभूतं मोक्षं ? विगतरजसं रजो ज्ञानदृगावरणे सकलकर्माणि वा, विगतं विनष्ट' रजो यत्र । निरत्ययं श्रत्ययो व्याधिः जरामरणे वा ततो निष्क्रांतं । श्रव्ययं अविनश्वरं ॥ ३ ॥ अर्हत्सिद्धाचार्योपाध्यायेभ्यस्तथा च साधुभ्यः । सर्वजगद्वंद्येभ्यो नमोस्तु सर्वत्र सर्वेभ्यः ॥ ४ ॥ २०० टीका - अर्हत्सिद्ध त्यादि । अर्हन्तश्च सिद्धाश्च आचार्याश्च उपाध्यायाश्च तेभ्यो नमोस्तु नमस्कारो भवतु । तथा च तथैव साधुभ्यो नमोस्तु । कथंभूतेभ्यः ? सर्वजगद्वंद्येभ्यः सर्वाणि च तानि जगन्ति च त्रयो लोकास्तेषां वंद्याः तेभ्यः । किं नियते दोत्रे नियतेभ्यः इत्याह सर्वत्र सर्वेभ्यः ॥ ४ ॥ पंचपरमेष्ठिनः सामान्येन नमस्कृत्य मोहादीत्यादिना श्रर्हतः पुनर्विशेषतः नमस्करोति, तेषां धर्मोपदेष्टृत्वेनोपकारकरत्वात्मोहादिसर्व दोषारिघातकेभ्यः सदाहतरजोभ्यः । विरहितरइस्कृतेभ्यः पूजाद्देभ्यो नमोऽईद्भयः ॥ ५ ॥ I टीका - मोहो मोहनीयं स आदिर्येषां क्षुधादीनां ते च ते सर्वे दोषाश्च त एवारयोऽरिकार्यकारित्वात् । यथैव हरयो दुखदा एवमेतेऽपि । तेषां घातकेभ्यः । सदाहतरजोभ्यः सदा सर्वकालं हते विनाशिते रजसी ज्ञानeगावरणे यैः । विरहितरहस्कृतेभ्यः रहस्कृतमंतरायो विरहितं स्फेटितं रहस्कृतं यैः । पूजार्हेभ्य इन्द्राद्युपनीतां अतिशयवतीं पूजामईन्तीति पूजाहस्तेभ्यो नमोऽर्हद्भयः ॥ ५ ॥ एवमर्हता वंदित्वा तद्धमं वंदमानः क्षान्त्यार्जवादीत्याग्राहक्षान्त्यार्जवादिगुणगणसुसाधनं सकललोकहितहेतुं । शुभधामनि धातारं वंदे धर्म जिनेन्द्रोक्तम् ॥ ६ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy