SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २७६ www.kobatirth.org क्रिया-कलापे -- Acharya Shri Kailassagarsuri Gyanmandir पर्यायार्थिकः तस्यांगीभावात्स्वीकारात् । विविक्तैर्गणधरदेवा दिभिः विविक्तं वा विभिन्नं विकल्पितं अंगपूर्वादिभेदेन रचितं । यदि वा, विविक्तं विशुद्ध' पूर्वापरविरोधदोषविवर्जितं यथाभवत्येव विकल्पितं रचितं । कथंभूतं तदस्त्वित्याह भवत इत्यादि । भवतः संसारात् । त्रातृ रक्षकं । भवतु संपद्यतां । कथं तद्व्यवस्थितमित्याह त्रेधेत्यादि । त्रेधा उत्पादव्ययधोव्यरूपैः अंगपूर्वाङ्ग बाह्यरूपैर्वा त्रिभिः प्रकारैर्व्यवस्थितं यत् जिनेन्द्रवचोऽमृतं जिनेन्द्रवच एव अमृतं अमृतमिव अमृतं श्रध्यायकत्वात् । यथैव हि प्राणिनां देहदुःखापनेतृत्वेन अमृतं आप्यायकं तथा नारकादिमहादुःखपीडितानां तेषां तदपनेतृत्वेन आप्यायकत्वात्तद्वचोऽमृतमुच्यते ॥ २ ॥ भगवदद्वचः स्तुत्वा ज्ञानं स्तोतुं तदन्वित्याद्याहतदनु जयताज्जैनी वित्तिः प्रभंगतरंगिणी प्रभवविगमधौव्यद्रव्यस्वभावविभाविनी । निरुपमसुखस्येदं द्वारं विघट्य निरर्गलं विगतरजसं मोक्षं देयान्निरत्ययमव्ययम् || ३ || टीका - तदनु तस्माज्जिनेंद्र व चननमस्कारादनु पश्चात् | जिनस्येयं जैनी । वित्तिः केवलज्ञानं । जयतात् मत्यादिज्ञानेभ्यः सर्वोत्कर्षेण वद्धतां । कथंभूतेत्याह प्रभंगेत्यादि । प्रभंगतरंगिणी प्रकृष्टाः प्रवृद्धाः वा भंगाः स्यादस्ति स्यान्नास्तीत्यादयः त एव तरंगाः कल्लोलास्ते विद्यते यस्यां । ते हि सकलवस्तुगता ग्राह्यत्वेन तत्र वर्तते, स्वरूपगतास्तु तादात्म्येनेति । पुनरपि कथंभूतेत्याह प्रभवेत्यादि । प्रभव उत्पादो विगमो विनाशो धौव्यं स्थैर्यं तान्येव द्रव्याणां स्वभावाः तान्विभावयति प्रकाशयति इत्येवंशीला । इदं भगवदादिचतुष्टयं संस्तुतं सल्किं कुर्यादित्याह देयादित्यादि । देयात्कं ? मोक्षं । किं कृत्वा ? विघट्य । किं तत् ? द्वारं । कस्य ? निरुपमसुखस्य उपमायाः निष्क्रांतांनिरुपमं तच्च तत्सुखं च अनंतसुखं तस्य यद्द्द्वारं पिधायकं कपाट संपुटस्थानीयं मोहनीयं कर्म तद्विघट्य वियोज्य । कथं विघट्य ? निरर्गलं अर्गला अन्तरायः तस्याः निष्क्रांत For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy