________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शान्ति-भक्तिः।
शान्ति-भक्ति।
शांतिजिन शशिनिर्मलवक्त्रं शीलगुणव्रतसंयमपात्रं । अष्टशतार्चितलक्षणगात्रं नौमि जिनोत्तममंबुजनेत्रम् ॥१॥
टीका-शांतिजिनमित्यादि । नौमि । कं ? शांतिजिनं । कथंभूतं ? १ शशिनिर्मलवक्त्रं । शशी पूर्णिमाचंद्रः तद्वन्निर्मलं वा मुखं यस्य । शीलगुणवतसंयमपात्रं-शीलानि च गुणाश्च व्रतानि च संयमश्च तेषां पात्रं भाजनं । अष्टशतार्चितलक्षणगावं-अष्टभिरधिकेन शतेन परिमितानि अर्चितानि पूज्यानि लक्षणानि गात्रे यस्य । जिनोत्तम देशजिनेभ्य उत्कृष्ट । अंबुजनेत्रं पद्मपत्रविशालाक्षं ॥१॥
गृहस्थावस्थायां यत्यवस्थायां च कीदृशगुणसंपन्न तमेत्याहपंचममीप्सितचक्रधराणां पूजितमिन्द्रनरेंद्रगणैश्च । शान्तिकरं गणशांतिमभीप्सुः षोडशतीर्थकर प्रणमामि ॥२॥
टीका-पंचममित्यादि-ईप्सितचक्रधराणां अभिमतद्वादशचक्रवर्तिनां मध्ये गृहस्थावस्थायां पंचमं चक्रवर्तिनम् शान्तिजिनं प्रणमामि । यत्यवस्थायां तु षोडशतीर्थकरं। कथंभूतं ? पूजितं । कैः ? इंद्रनरेन्द्रगणैश्च इंद्रचक्रवर्तिसंघातैरपि । तथा शान्तिकरं अनन्तसुखप्राप्तिजनकं । तथा अभीप्सु प्राप्तुमिच्छ शान्तिजिनं । कां ? गणशान्ति-गणस्य चतुर्विधसंघस्य संबंधिनी शान्ति संसारोपरति रागायुपशमं वा । यदि वा अहं तां अभीप्सुः शान्तिजिनं प्रण, मामि ॥२॥
अष्टमहाप्रातिहाथैः शोभमानत्वं तस्य स्तुवन्नाहदिव्यतरुः सुरपुष्पसुवृष्टिदुन्दुमिरासनयोजनघोषौ । आतपवारणचामरयुग्मे यस्य विभाति च मंडलतेजः ॥३॥
For Private And Personal Use Only